mercury:: cāraṇa, garbhadruti

lavaṇaṃ devīsvarasaplutam ahipatraṃ vicūrṇitaṃ śilayā /
etat puṭanatritayāt sumṛtaṃ saṃsthāpayedayaḥpātre // GRht_5.8 //
vihitārdhāṃgulanimnā sphuṭavikaṭakaṭorikā mukhādhārā /
tasyoparyādeyā kaṭorikā cāṅgulotsedhā // GRht_5.9 //
vihitacchidratritayā śastā caturaṃgulordhvachidreṣu /
lohaśalākā yojyāstatrāpi ca hemapatrāṇi // GRht_5.10 //
saṃsthāpya vidhūpyante yantrādhastāt pradīpayedagnim /
dhūmopalepamātrādbhavanti kṛṣṇāni hemapatrāṇi // GRht_5.11 //
tānyagnitāpitāni ca paścādyantre mṛtāni dhūmena /
pācitahemavidhānāccarati rasendro dravati garbhe ca // GRht_5.12 //

svarṇajāraṇayantravidhānamāha pavaṇamityādi // GRhtCM_5.8-12:1 //

prathamaṃ pavaṇaṃ saindhavaṃ devīsvarasapputaṃ kuryāt brāhmīsvakīyarasena saṃmiśraṃ kuryāt // GRhtCM_5.8-12:2 //

punar brāhmīrasapputaṃ pavaṇaṃ ca ahipatraṃ tāmbūpidapaṃ tacca dvayaṃ śipayā vitatagrāveṇa cūrṇitaṃ peṣitaṃ kuryāt // GRhtCM_5.8-12:3 //

punaretad ayaḥpātre pohabhājane saṃsthāpayet // GRhtCM_5.8-12:4 //

etat sthāpitaṃ dravyaṃ puṭatritayāt tripuṭakaraṇādagnisaṃyogena sumṛtaṃ syāt // GRhtCM_5.8-12:5 //

tasya devīsvarasapputasya sumṛtasaindhavasya mukhādhārā sphuṭavikaṭakaṭorikā pātrī kāryā mukhameva ādhāro yasyāḥ sā evaṃvidhā sphuṭā prakaṭā vikaṭā viparītā adhomukhetyarthaḥ sā kaṭorikā vihitā kāryā ayaḥpātrasya // GRhtCM_5.8-12:6 //

tasyāḥ kaṭorikāyā upari ūrdhvabhāge eṣā kaṭorikā ādeyā sthāpyā // GRhtCM_5.8-12:7 //

kiṃviśiṣṭā aṅgupotsedhā aṅgupa utsedhaḥ parimāṇaṃ yasyāḥ sā tathoktā // GRhtCM_5.8-12:8 //

punaḥ kiṃviśiṣṭā ardhāṅgupanimnā ardhāṅgupaparimāṇanimnā madhyagā // GRhtCM_5.8-12:9 //

punaḥ kiṃviśiṣṭā vihitachidratritayā vihitāni kṛtāni chidratritayāni yasyāṃ sā evaṃvidhā śastā ca saṃtupavihitachidratritayā // GRhtCM_5.8-12:10 //

caturaṅgupordhvā taduparibhāge kaṭorikā caturaṅgupipramāṇonnateti bhāvaḥ // GRhtCM_5.8-12:11 //

punaśchidreṣu triṣu śapākā yojyā pohaśapākāḥ kṣepyāḥ punastatrāpi chidreṣu hemapatrāṇi kaṇṭakavedhīni kanakapatrāṇi yojyānīti // GRhtCM_5.8-12:12 //

evaṃvidhe pūrvaṃ nirmite yantre hemapatrāṇi sthāpya vidhūpyante // GRhtCM_5.8-12:13 //

tato+agniṃ pradīpayet yantrādhastād yantrādhobhāge vahniṃ prajvāpayet tadā tāni hemapatrāṇi kṛṣṇāni śyāmavarṇāni bhavanti // GRhtCM_5.8-12:14 //

kasmāt dhūmopapepamātrāt dhūmaścāsāvupapepaśca dhūmopapepas tanmātrāt tatpramāṇāt // GRhtCM_5.8-12:15 //

yenauṣadhena dhūpo niruktastenauṣadhenopapepaḥ kāryaḥ patreṣviti // GRhtCM_5.8-12:16 //

punaḥ kiṃbhūtāni hemapatrāṇi rasendro jarati agnitāpitāni santi vahniyogāttaptāni kṛtāni // GRhtCM_5.8-12:17 //

svarṇajāraṇamidaṃ gaditam // GRhtCM_5.8-12:18 //

iti pañcabhiḥ śpokaiḥ kupakam // GRhtCM_5.8-12:19 //