bāhyadruti

bāhyadrutirati vimalā sphurati hi keṣāṃcideva siddhānām /
tebhyaḥ samyak jñātvā kalanāḥ kāryāstathā drutayaḥ // GRht_5.36 //

bāhyadrutiṃ praśaṃsannāha bāhyadrutir ityādi // GRhtCM_5.36:1 //

drutirdvidhoktā garbhadrutirbāhyadrutiśceti // GRhtCM_5.36:2 //

garbhadrutiḥ pūrvamuktā bāhyadrutir adhunābhidhīyate // GRhtCM_5.36:3 //

kiṃviśiṣṭā ativimapā nirmapatarā // GRhtCM_5.36:4 //

eṣā ca punaḥ keṣāṃcideva siddhānāṃ sphurati siddhā rasavidyāpāragā nityanāthādayaḥ teṣāṃ te jānantīti // GRhtCM_5.36:5 //

duṣprāpyatvāt bāhyadrutiriha virapā // GRhtCM_5.36:6 //

tebhyaḥ samyak jñātvā tathā tenaiva siddhodeśavidhānena drutayo bāhyadrutayaḥ // GRhtCM_5.36:7 //