kāntendusasyatāpyaṃ kāntābhrakatīkṣṇamākṣikaṃ caiva /
hemābhraśulbatāpyaṃ hemābhrakaśulbamākṣikaṃ vāpi // GRht_13.5 //

taccāha kāntendusasyatāpyamiti // GRhtCM_13.5:1 //

kāntaṃ kāntapāṣāṇaṃ industāraṃ sasyaṃ capapā tāpyaṃ svarṇamākṣikaṃ ceti // GRhtCM_13.5:2 //

punaḥ kāntābhrakatīkṣṇamākṣikaṃ tathā hemābhraśupbatāpyaṃ punarhemābhrakaśupbamākṣikaṃ vā hema kanakaṃ abhrakaṃ gaganaṃ śupbaṃ tāmraṃ mākṣīkaṃ tāpyaṃ etaccatuṣṭayamapi mahābījaṃ jñeyam // GRhtCM_13.5:3 //

pratyekadravye bījasaṃjñā ceti dhvanyarthaḥ // GRhtCM_13.5:4 //