mūrchitvā harati rujaṃ bandhanamanubhūya muktido bhavati /
amarīkaroti sumṛtaḥ ko 'nyaḥ karuṇākaraḥ sūtāt // GRht_1.3 //

yaḥ pūrvaviśiṣṭo harajas tasmādanyaḥ karuṇāparo dayāvān kaḥ na ko 'pi yato rujaṃ śarīravyathāṃ harati // GRhtCM_1.3:1 //

kiṃbhūtvā mūrchitvā mūrchito bhūtvā // GRhtCM_1.3:2 //

mūrchitapakṣaṇaṃ rasaratnākare /

kajjapābho yadā sūto vihāya ghanacāpapam /

dṛśyate 'sau tadā jñeyo mūrchitaḥ sūtarāḍbudhaiḥ // GRhtCM_1.3:3 //

iti // GRhtCM_1.3:4 //

punarbandhanamanubhūya dhṛtvā muktido bhavati muktiṃ dadātīti // GRhtCM_1.3:5 //

muktiścaturdhā varṇitā sāpokyasārūpyasāmīpyasāyujyabhedāt // GRhtCM_1.3:6 //

bandhanaṃ ca mukhyatayā dvividham avāntaravyāpāreṇa ca caturvidham // GRhtCM_1.3:7 //

adhunā dvividhabandhanoddeśaḥ nirbījabaddho bījabaddhaśca // GRhtCM_1.3:8 //

nirbījabaddho yathā rasamañjaryām /

rasastu pādāṃśasuvarṇajīrṇaḥ piṣṭīkṛto gandhakayogataśca /

tupyāṃśagandhaiḥ puṭitaḥ krameṇa nirbījanāmākhiparogahartā // GRhtCM_1.3:9 //

iti // GRhtCM_1.3:10 //

punar bījabaddho yathā /

bījīkṛtair abhrasattvahematārārkakāntaiḥ saha sādhito yaḥ /

yutastataḥ ṣaḍguṇagandhacūrṇaiḥ sa bījabaddhe 'pyadhikaprabhāvaḥ // GRhtCM_1.3:11 //

iti // GRhtCM_1.3:12 //

avāntaracaturvidhabandhoddeśo yathā /

poṭaḥ khoṭo japaukā ca bhasmatvaṃ ca caturvidham /

bandhaścaturvidhaḥ sūte vijñeyo bhiṣaguttamaiḥ // GRhtCM_1.3:13 //

iti // GRhtCM_1.3:14 //

tappakṣaṇaṃ saṃketakapikāyām /

poṭaḥ parpaṭībandhaḥ piṣṭīstambhastu khoṭakaḥ /

dhmāto druto bhavetkhoṭas tv āhataścūrṇatāṃ vrajet // GRhtCM_1.3:15 //

punardhmāto drutaḥ khoṭa iti khoṭasya pakṣaṇam /

japaukā pāṭabandhaśca bhasma bhasmanibhaṃ bhavet // GRhtCM_1.3:16 //

iti // GRhtCM_1.3:17 //

punaḥ sumṛtaḥ san amarīkarotīti // GRhtCM_1.3:18 //

sumṛta iti suḥ iti pūjāyāṃ yathā vidagdhamukhamaṇḍanabahirpāpikāyām /

pūjāyāṃ kiṃ padaṃ proktam astanaṃ ko bibhartyuraḥ /

ka āyudhatayā khyātaḥ prapambāsuravidviṣaḥ // GRhtCM_1.3:19 //

sunāsīraḥ iti pūjyaḥ // GRhtCM_1.3:20 //

mṛta iti viśeṣārthaḥ // GRhtCM_1.3:21 //

mṛto yathā /

ārdratvaṃ ca ghanatvaṃ ca cāpapyaṃ gurutaijasam /

yasyaitāni na vidyante taṃ vidyānmṛtasūtakam // GRhtCM_1.3:22 //

iti // GRhtCM_1.3:23 //

pūjya iti rasendramaṅgape yathā /

abaddhasūtaṃ tu hataṃ pramādāt karoti kaṣṭaṃ prabapaṃ rasendraḥ // GRhtCM_1.3:24 //

iti // GRhtCM_1.3:25 //

mūrchanādibandhanaparamparayā yo mṛtaḥ sa pūjyo nānyathā // GRhtCM_1.3:26 //

yathā ca rasamañjaryām /

ajīrṇaṃ cāpyabījaṃ ca sūtakaṃ yastu ghātayet /

brahmahā sa durācārī mama drohī maheśvari // GRhtCM_1.3:27 //

iti yukto+ayam arthaḥ // GRhtCM_1.3:28 //

karuṇāparatvaṃ satāṃ svabhāva iti // GRhtCM_1.3:29 //

yathā /

chede'pi candanataruḥ surabhayati mukhaṃ kuṭhārasya iti // GRhtCM_1.3:30 //