28

nanu paropadeśam antareṇāpi saṃśayo bhavan kena vāryeta
viparyayanimittena6 |


anumānotthāne saty api hi sadṛśāparāparokṣād avipra
labdhasya mandabuddheḥ sa evāyam iti pūrvāparikatvādhyavasāyo
naiva7 vivartate | tadatattvasaṃśayaḥ paropadeśaṃ vinā kathaṃ
bhaviIA.2.14-25a tum utpadyate8 |


bhavatu parasyopadeśāt saṃśayaḥ | pratyakṣadarśina eveti
tu kutaḥ | anumātur apy upadeśād asau bhavann upapanna eva |


nanu tasyāpy anumātur anumānodayahetuḥ saṃśayaḥ kuta iti
vaktavyam |


anumātrantaropadeśād iti cet |


na | tatrāpy asya paryanuyogasya samānatvāt |


anādipūrvapakṣānumātrupadeśapūrvakatvād uttarottarānumā
tṛsaṃśayān na doṣa iti cet |


na | sarveṣām evāvidyānubandhasya sadṛśāparāparokṣād
asya ca vimatakāraṇasya9 sādhāraṇatvenānumānahetoḥ10 saṃśayasya
svaviruddhaviparyāsāviruddhe manasi niravakāśatvād anumātṛ
tvāyogāt | yadi hi sākṣāddraṣṭā kaścid upadeṣṭā bhavet |
bhavet11 tadupadeśoktena saṃśayaḥ kaścid anumātā tadupadeśo
ktena12 saṃśayaḥ | pare 'pi puruṣā bhaveIB.2.15-25b yur
anumātāraḥ | sākṣāddraṣṭari13 punar asati puruṣe ñātur avi
paryāsavāsanānām udbhedābhāvena samayābhāvād ajāyamāne anumāne
katham anumātṛtvaṃ nama | tasmāt sākṣāddraṣṭopadeṣṭā kaścid
eṣṭavyaḥ | yaś ca sarvadharmakṣaṇikatvādisākṣātkāry upadeṣṭā
sa bhagavān | surāsuraśiromaṇiḥ sarvaña iti |


kṛtvā sarvavidaḥ siddhiṃ puṇyam āsāditaṃ mayā |

etena sakalo lokaḥ sārvañaṃ padam āpnuyāt ||

paṇḍitajitāreḥ sarvañasiddhiḥ ||
  1. °nimitena MS

  2. neva MS

  3. upapadyate wäre vorzuziehen.

  4. vi
    tama°
    MS

  5. °nanumāna° MS

  6. bhavat MS

  7. °kta° MS

  8. °ra MS