435

अकनिष्ठे पुरे रम्ये शुद्धावासोपरि स्थिते ।
बुध्यन्ते तत्र संबुद्धा आरूप्येण किमन्यथा ॥

तस्मात्,
संभोगकायस्थित एव नाथः
स्ववित्तिसाक्षात्कृतधर्मकायः ।
दशान्तरत्वे हि तदेव साध्यं
बाध्ये तु बन्ध्यो विविधः प्रयासः ॥

तथा च सति,
ग्राह्यग्राहकवैधुर्याद् विज्ञानं परमार्थसत् ।
एकानेकवियोगेन विज्ञानस्यापि शून्यता ॥
संवृत्त्यापि न तद्रूपं त्रैधातुकविवर्तिनाम् ।
तावतौदार्यमिष्टं च धर्मतातिक्रमान्न तु ॥
यथा क्षणित्वं भवता सोढं तच्चेदलीकता ।
किं न सह्या क्षणित्वं वा मरणं सह्यते कथम् ॥
मरणान्न भयं यस्य तस्यान्यस्मात् कुतो भवेत् ।
सर्वाक्रोशो हि मरणपर्यन्तत्वेन भीषणः ॥
मृताद् वरं दुर्बलता सदा चेत् सैव नः प्रिया ।
वरमिष्टस्य न प्राप्तिः प्राप्तौ विघटनं न तु ॥
तस्मात् प्रकृतिरेषैव नातिक्रमितुमिष्यते ।
तथापि कोऽप्यतिशयः प्राप्तुमिष्ट इति स्थितिः ॥

क्षणिकालीकयोश्च साधारणीति न दोषः कश्चित् । क्षणिकत्ववद्धेतुपराधीनताद्यपि
द्रष्टव्यम् । तदलमस्थानकातरतया । अपि च,

नभस्तलालीककलङ्कहानये
नभस्त्वमेवास्तु चलत्वशान्तये ।