482

यदि सर्वथा नास्तीति तद्व्यावृत्तिनिबन्धनध्वनिनिषेधः, हन्त ! आदितः प्रभृति
क्षणिकनिरात्मानीश्वरकृताप्रकृतिमयादिशब्दोन्मूलनादव्यवहार एवायातः ।

नञो निर्विषयस्यास्ति न प्रयोग इति ब्रुवन् ।
परिभूतः स्ववाचैव परं वा बोधयेत् कथम् ॥

अन्तरश्लोकः ॥

तदास्तां तावदतिघृणाकरमेतादृशम् । तस्मान्न स्वसंवेदने दूषणकणस्यापि संभवः ।
ततः सांवृतत्वविशेषणमपनीय स्वसंवेदनमस्त्येवेति व्यवस्थानमनपेतं न्यायाद् यद्यद्यापि
नाभिनिवेशावेशि मानसमिति,

स्वयमपि यदि बोधे बाधकस्य प्रवृत्तिस्तदुपनतविशेषे कीदृशी निर्वृतिर्वः ।
अथ कथमपि तत्रापत्तितः किं न साक्षा
दनुभुवि तदबाधा बोधिभित्तिः स्ववित्तिः ॥

परबोधस्तु तत्त्वतोऽसन्नपि अभिमानमात्रसिद्धौ यद्यनुमानान्तरेण बाध्यते बाध्यताम्,
स्वरूपपर्यवसायि तु तदा प्रत्यक्षं स्वरक्षायां न क्षममिति न क्षममेवेति ।

सकल इह विचारः संवृतावेव युक्तः
क्वचिदनुभवबाधो न क्षमः संवृतौ च ।
न च परमनुभूतं क्वापि तद्वोधबाधे
कलिरिव कलिनायं हन्यतामस्तु शान्तिः ॥
॥ इति महापण्डितज्ञानश्रीमित्रविरचितायां साकारसिद्धौ
स्वसंवेदनपरिच्छेदः पञ्चमः ॥