72b मेतत् ॥

गौरगान्धारमधुरसुरभिसुकुमारशातेतरादिचित्राकारं जगत् । तथा च सूत्रम्,
विज्ञप्तिमात्रं भो जिनपुत्रा यदुत त्रैधातुकमिति, यदर्थं वार्तिककारः प्रयत्नपरम्परया
बहिरर्थ एव साकारवादमुद्दीपयति । कथं तर्हि भाष्यकारोपज्ञमिदमुच्यत इति चेत् ?
निराकारदिशान्यैर्योजितत्वात्, सत्तामात्रस्थित इवानेन प्रसाधित इत्युच्यते, न
पुनस्तस्यैवोपज्ञेति ।

तत्रापरे प्राहुः । भवन्तु सितशातादयः प्रकाशैकस्वभावाः, स्वभावशून्यतां
तु नातिवर्तितुमीशते । यदि युक्तिरेकानेकविरहलक्षणा बाह्यमसंभवि संभावयितुमुप