386
2545नाकारभेदमवधूय धियोऽस्ति वृत्ति
स्तद्वाधके बलिनि मध्यनये जयश्रीः ।
नोचेदनिन्द्यमिदमद्वयमेव चित्रं
चेतो निराकृतिमतस्य तु कोऽवकाशः ॥
महापण्डितज्ञानश्रीमित्रविरचितायां साकारसिद्धौ निराकारनिराकरणपरिच्छेदः
प्रथमः ॥
  1. तुल० आ. त. वि. पृ. ५२९