126a वेदकः ।
सुवर्ण कुण्डलाकारं करोतीति न किं वचः ॥ ५ ॥
वासनोपहतत्वं चानिष्टरूपोदयान्मतम् ।
प्रवृत्त्याक्षेपि संकल्पसूतिसामर्थ्यगर्भतः ॥ ६ ॥
अद्वैतशिखरारोहे न प्रवृत्तिनिवृत्तयः ।
ता एव संसार इति तद्धेतुः कथमिष्यताम् ॥ ७ ॥
विनेयचित्तामुखतावस्थापेक्षमिदं वचः ।
तेनार्थाभासमित्येतत् सामान्यं भेदधिष्ठितम् ॥ ८ ॥
दर्पणे दृश्यते रूपमिति बालाभिमानतः ।
अनूद्य वेदनाकारे तदारोपनिवारणम् ॥ ९ ॥
तथा भावेषु भावत्वं ज्ञानकारेषु बाह्यता ।
यथा तिमिरिणा दृष्टश्चन्द्रयोश्चन्द्रतासती ॥ १० ॥
निम्नोच्चविरहाद् बाह्येनैकत्वं नास्ति दर्पणे ।
नान्तःप्रविष्टनिर्भासात् पृथक्त्वं प्रतिपातिना ॥ ११ ॥