541
योज्यं न च तदेवात्र प्रकृत्या नित्यतोदिता ।
स्वाभाविकाधिकारे हि वस्तुरूपस्ततो न सः ॥ १४१ ॥
विश्वकार्यं च संभोगे शुद्धिस्तद्विरहे यदा ।
प्राग्वद् विरोधः संशुद्धिसत्त्वार्थौ न च शाश्वतौ ॥ १४२ ॥
यदि नास्ति निराकार आत्मना चास्य तुल्यता ।
स एवायं धर्मकाय इत्युपक्रम्य भूभुजा ॥ १४३ ॥
संक्लेशोपचयध्वंसात्यन्तध्वंसैः क उत्तरे ।
तन्त्रे प्रकाशितः सत्त्वबोधिसत्त्वजिनात्मकः ॥ १४४ ॥
धर्मकायो द्विधा ज्ञेयो धर्मधातुः सुनिर्मलः ।
तन्निष्यन्दश्च गाम्भीर्यवैचित्र्यनयदेशना2612 ॥ १४५ ॥
इति व्याख्यापि तत्रैव किं तु धर्मेण धर्मिगीः ।
प्रस्तुतो धर्मकायस्तु धर्मधातुः सुनिर्मलः ॥ १४६ ॥
तथाता भूतकोटिश्चानिमित्तं परमार्थता ।
धर्मधातुश्च पर्यायाः शून्यतायाः समासतः2613 ॥ १४७ ॥
इति मध्यान्तवीभागे धर्मधातुश्च वर्णितः ।
ज्ञेयः सपरिनिष्पन्नस्तत्त्वं धातुरनाश्रवः ॥ १४८ ॥
शून्यता च द्वयेनोक्ता तत्र क्लेशदशावशात् ।
परतन्त्रगुणो ज्ञेयः संभोगस्य मलक्षये ॥ १४९ ॥
सर्वाकारां विशुद्धिं ये धर्माः प्राप्ता अनाश्रवाः ।
स्वाभाविको मुनेः कायस्तेषां प्रकृतिलक्षणः ॥ १५० ॥
अत्रापि चाभिसमयालङ्कारे न विरुध्यते ।
प्रकृतिः कारणं यस्मात् तत्त्वं च प्रतिपादितम् ॥ १५१ ॥
यद् वा स्वभावः प्रतिपद्धर्माणां शून्यतैव सा ।
सर्वेषां च मता बुद्धप्रस्तावात्तु विशुद्धवाक् ॥ १५२ ॥
  1. उ. त. १. १४५

  2. म. वि. १. १५