11

क्षणभङ्गाध्याये
द्वितीयः पादः—अन्वयाधिकारः

नाप्ययं विरुद्धो हेतुः, सपक्षीकृते जलभृति160 दर्शनात्, साध्यविपर्ययव्याप्तिलक्ष
णस्य विरुद्धस्य साध्यवति दर्शनानुपपत्तेः । ननु साहसमेतत्, क्वचिदपि धियः क्षण
भङ्गगोचरीकरणसामर्थ्यानुपलब्धेः, तथावसायाभावात् । न च161 प्रमाणबलावलम्बनाद्
अम्बुदे क्षणभङ्गसिद्धिः । प्रत्यक्षतो हि स एवायं तोयद इति प्रत्यभिज्ञानमस्य काला
न्तरस्थायितामेवोपस्थापयति । तद्बाधितत्वाच्चानुमानमनवकाशम् । न चानुमान
मन्यदस्ति । सत्त्वानुमाने च पुनर्निदर्शनान्तरसमीक्षायामनवस्थाप्रसंगः । तस्मात्
सपक्षेऽदर्शनात् न 162विरोधपरिहारः । विपक्षीभूतेऽम्भोभृति भावाच्च अविरोध एवानै
कान्तिकत्वस्यासत्त्वस्य । पक्षे च क्षणभङ्गप्रतिज्ञायाः प्रत्यक्षबाधा ।

यदाह शंकरः,

  1. जलकृति अ; जनभृति र

  2. चकारस्त्यक्तः र

  3. नाविरोध र