156

KAZ05.2.55 dūṣyam abhityakto vā śraddheya.apadeśaṃ paṇyaṃ hiraṇya.nikṣepam ṛṇa.prayogaṃ dāyaṃ vā yāceta | 55 |

KAZ05.2.56 dāsa.śabdena vā dūṣyam ālambeta, bhāryām asya snuṣāṃ duhitaraṃ vā dāsī.śabdena bhāryā.śabdena vā | 56 |

KAZ05.2.57 taṃ dūṣya.gṛha.pratidvāri rātrāv upaśayānam anyatra vā vasantaṃ tīkṣṇo hatvā brūyāt "hato 'yam artha.kāmukaḥ" iti | 57 |

KAZ05.2.58 tena doṣeṇa-itare paryādātavyāḥ | 58 |

KAZ05.2.59 siddha.vyañjano vā dūṣyaṃ jambhaka.vidyābhiḥ pralobhayitvā brūyāt "akṣaya.hiraṇyaṃ rāja.dvārikaṃ strī.hṛdayam ari.vyādhi.karam āyuṣyaṃ putrīyaṃ vā karma jānāmi" iti | 59 |

KAZ05.2.60 pratipannaṃ caitya.sthāne rātrau prabhūta.surā.māṃsa.gandham upahāraṃ kārayet | 60 |

KAZ05.2.61 eka.rūpaṃ ca-atra hiraṇyaṃ pūrva.nikhātaṃ preta.aṅgaṃ preta.śiśur vā yatra nihitaḥ syāt, tato hiraṇyam asya darśayed "atyalpam" iti ca brūyāt | 61 |

KAZ05.2.62 "prabhūta.hiraṇya.hetoḥ punar upahāraḥ kartavya iti svayam eva-etena hiraṇyena śvo.bhūte prabhūtam aupahārikaṃ krīṇīhi" iti | 62 |

KAZ05.2.63 sa tena hiraṇyena-aupahārika.kraye gṛhyeta | 63 |

KAZ05.2.64 mātṛ.vyañjanayā vā "putro me tvayā hataḥ" ity avakupitā syāt | 64 |

KAZ05.2.65 saṃsiddham eva-asya rātri.yāge vana.yāge vana.krīḍāyāṃ vā pravṛttāyāṃ tīkṣṇā viśasya-abhityaktam atinayeyuḥ | 65 |

KAZ05.2.66 dūṣyasya vā bhṛtaka.vyañjano vetana.hiraṇye kūṭa.rūpaṃ prakṣipya prarūpayet | 66 |

KAZ05.2.67 karma.kara.vyañjano vā gṛhe karma kurvāṇaḥ stena.kūṭa.rūpa.kāraka.upakaraṇam upanidadhyāt, cikitsaka.vyañjano vā garam agada.apadeśena | 67 |

KAZ05.2.68 pratyāsanno vā dūṣyasya sattrī praṇihitam abhiṣeka.bhāṇḍam amitra.śāsanaṃ ca kāpaṭika.mukhena-ācakṣīta, kāraṇaṃ ca brūyāt | 68 |

KAZ05.2.69 evaṃ dūṣyeṣv adhārmikeṣu ca varteta, na-itareṣu | 69 |

KAZ05.2.70ab pakvaṃ pakvam iva-ārāmāt phalaṃ rājyād avāpnuyāt |
KAZ05.2.70cd ātmac.cheda.bhayād āmaṃ varjayet kopa.kārakam || 70 ||