Chapter 5 (Sections 108; 109; 110): Considerations about Attack on a Vulnerable King and the Enemy; Causes Leading to Decline, Greed and Disaffection among Subjects; Confederated Allies

K tr. 386, K2 tr. 334

KAZ07.5.01 tulya.sāmanta.vyasane yātavyam amitraṃ vā-ity amitram abhiyāyāt, tat.siddhau yātavyam | 1 |

KAZ07.5.02 amitra.siddhau hi yātavyaḥ sāhāyyaṃ dadyān na-amitro yātavya.siddhau | 2 |

KAZ07.5.03 guru.vyasanaṃ yātavyaṃ laghu.vyasanam amitraṃ vā-iti "guru.vyasanaṃ saukaryato yāyād" ity ācāryāḥ | 3 |

KAZ07.5.04 na-iti kauṭilyaḥ | 4 |

KAZ07.5.05 laghu.vyasanam amitraṃ yāyāt | 5 |

KAZ07.5.06 laghv api hi vyasanam abhiyuktasya kṛcchraṃ bhavati | 6 |

KAZ07.5.07 satyaṃ gurv api gurutaraṃ bhavati | 7 |

KAZ07.5.08 anabhiyuktas tu laghu.vyasanaḥ sukhena vyasanaṃ pratikṛtya-amitro yātavyam abhisaret, pārṣṇiṃ vā gṛhṇīyāt | 8 |

KAZ07.5.09 yātavya.yaugapadye guru.vyasanaṃ nyāya.vṛttiṃ laghu.vyasanam anyāya.vṛttiṃ virakta.prakṛtiṃ vā-iti virakta.prakṛtiṃ yāyāt | 9 |

KAZ07.5.10 guru.vyasanaṃ nyāya.vṛttim abhiyuktaṃ prakṛtayo 'nugṛhṇanti, laghu.vyasanam anyāya.vṛttim upekṣante, viraktā balavantam apy ucchindanti | 10 |

KAZ07.5.11 tasmād virakta.prakṛtim eva yāyāt | 11 |

KAZ07.5.12 kṣīṇa.lubdha.prakṛtim apacarita.prakṛtiṃ vā-iti kṣīṇa.lubdha.prakṛtiṃ yāyāt, kṣīṇa.lubdhā hi prakṛtayaḥ sukhena-upajāpaṃ pīḍāṃ vā-upagacchanti, na-apacaritāḥ pradhāna.avagraha.sādhyāḥ" ity ācāryāḥ | 12 |

KAZ07.5.13 na-iti kauṭilyaḥ | 13 |

KAZ07.5.14 kṣīṇa.lubdhā hi prakṛtayo bhartari snigdhā bhartṛ.hite tiṣṭhanti, upajāpaṃ vā visaṃvādayanti, anurāge sārvaguṇyam iti | 14 |

KAZ07.5.15 tasmād apacarita.prakṛtim eva yāyāt | 15 |

KAZ07.5.16 balavantam anyāya.vṛttiṃ durbalaṃ vā nyāya.vṛttim iti balavantam anyāya.vṛttiṃ yāyāt | 16 |

KAZ07.5.17 balavantam anyāya.vṛttim abhiyuktaṃ prakṛtayo na-anugṛhṇanti, niṣpātayanti, amitraṃ vā-asya bhajante | 17 |

KAZ07.5.18 durbalaṃ tu nyāya.vṛttim abhiyuktaṃ prakṛtayaḥ parigṛhṇanti, anuniṣpatanti vā | 18 |

176
KAZ07.5.19ab avakṣepeṇa hi satām asatāṃ pragraheṇa ca |
KAZ07.5.19cd abhūtānāṃ ca hiṃsānām adharmyāṇāṃ pravartanaiḥ || 19 ||
KAZ07.5.20ab ucitānāṃ caritrāṇāṃ dharmiṣṭhānāṃ nivartanaiḥ |
KAZ07.5.20cd adharmasya prasaṅgena dharmasya-avagraheṇa ca || 20 ||
KAZ07.5.21ab akāryāṇāṃ ca karaṇaiḥ kāryāṇāṃ ca praṇāśanaiḥ |
KAZ07.5.21cd apradānaiś ca deyānām adeyānāṃ ca sādhanaiḥ || 21 ||
KAZ07.5.22ab adaṇḍanaiś ca daṇḍyānām adaṇḍyānāṃ ca daṇḍanaiḥ |
KAZ07.5.22cd agrāhyāṇām upagrāhair grāhyāṇāṃ ca-anabhigrahaiḥ || 22 ||
KAZ07.5.23ab anarthyānāṃ ca karaṇair arthyānāṃ ca vighātanaiḥ |
KAZ07.5.23cd arakṣaṇaiś ca corebhyaḥ svayaṃ ca parimoṣaṇaiḥ || 23 ||
KAZ07.5.24ab pātaiḥ puruṣa.kārāṇāṃ karmaṇāṃ guṇa.dūṣaṇaiḥ |
KAZ07.5.24cd upaghātaiḥ pradhānānāṃ mānyānāṃ ca-avamānanaiḥ || 24 ||
KAZ07.5.25ab virodhanaiś ca vṛddhānāṃ vaiṣamyeṇa-anṛtena ca |
KAZ07.5.25cd kṛtasya-apratikāreṇa sthitasya-akaraṇena ca || 25 ||
KAZ07.5.26ab rājñaḥ pramāda.ālasyābhyāṃ yoga.kṣema.vadhena vā |
KAZ07.5.26cd prakṛtīnāṃ kṣayo lobho vairāgyaṃ ca-upajāyate || 26 ||
KAZ07.5.27ab kṣīṇāḥ prakṛtayo lobhaṃ lubdhā yānti virāgatām |
KAZ07.5.27cd viraktā yānty amitraṃ vā bhartāraṃ ghnanti vā svayam || 27 ||

KAZ07.5.28 tasmāt prakṛtīnāṃ kṣaya.lobha.virāga.kāraṇāni na-utpādayet, utpannāni vā sadyaḥ pratikurvīta | 28 |

KAZ07.5.29 kṣīṇā lubdhā viraktā vā prakṛtaya iti | 29 |

KAZ07.5.30 kṣīṇāḥ pīḍana.ucchedana.bhayāt sadyaḥ sandhiṃ yuddhaṃ niṣpatanaṃ vā rocayante | 30 |

KAZ07.5.31 lubdhā lobhena-asantuṣṭāḥ para.upajāpaṃ lipsante | 31 |

KAZ07.5.32 viraktāḥ para.abhiyogam abhyuttiṣṭhante | 32 |

KAZ07.5.33 tāsāṃ hiraṇya.dhānya.kṣayaḥ sarva.upaghātī kṛcchra.pratīkāraś ca, yugya.puruṣa.kṣayo hiraṇya.dhānya.sādhyaḥ | 33 |

KAZ07.5.34 lobha aikadeśiko mukhya.āyattaḥ para.artheṣu śakyaḥ pratihantum ādātuṃ vā | 34 |

KAZ07.5.35 virāgaḥ pradhāna.avagraha.sādhyaḥ | 35 |

KAZ07.5.36 niṣpradhānā hi prakṛtayo bhogyā bhavanty anupajāpyāś ca-anyeṣām, anāpat.sahās tu | 36 |

KAZ07.5.37 prakṛti.mukhya.pragrahais tu bahudhā bhinnā guptā bhavanty āpat.sahāś ca | 37 |

177

KAZ07.5.38 sāmavāyikānām api sandhi.vigraha.kāraṇāny avekṣya śakti.śauca.yuktaiḥ sambhūya yāyāt | 38 |

KAZ07.5.39 śaktimān hi pārṣṇi.grahaṇe yātrā.sāhāyya.dāne vā śaktaḥ, śuciḥ siddhau ca-asiddhau ca yathā.sthita.kārī-iti | 39 |

KAZ07.5.40 teṣāṃ jyāyasā-ekena dvābhyāṃ samābhyāṃ vā sambhūya yātavyam iti dvābhyāṃ samābhyāṃ śreyaḥ | 40 |

KAZ07.5.41 jyāyasā hy avagṛhītaś carati, samābhyām atisandhāna.ādhikye vā | 41 |

KAZ07.5.42 tau hi sukhau bhedayitum, duṣṭaś ca-eko dvābhyāṃ niyantuṃ bheda.upagrahaṃ ca-upagantum iti | 42 |

KAZ07.5.43 samena-ekena dvābhyāṃ hīnābhyāṃ vā-iti dvābhyāṃ hīnābhyāṃ śreyaḥ | 43 |

KAZ07.5.44 tau hi dvi.kārya.sādhakau vaśyau ca bhavataḥ | 44 |

KAZ07.5.45ab kārya.siddhau tu - kṛta.arthāj jyāyaso gūḍhaḥ sa.apadeśam apasravet |
KAZ07.5.45cd aśuceḥ śuci.vṛttāt tu pratīkṣeta-ā visarjanāt || 45 ||
KAZ07.5.46ab sattrād apasared yattaḥ kalatram apanīya vā |
KAZ07.5.46cd samād api hi labdha.arthād viśvas tasya bhayaṃ bhavet || 46 ||
KAZ07.5.47ab jyāyastve ca-api labdha.arthaḥ samo 'pi parikalpate |
KAZ07.5.47cd abhyuccitaś ca-aviśvāsyo vṛddhiś citta.vikāriṇī || 47 ||
KAZ07.5.48ab viśiṣṭād alpam apy aṃśaṃ labdhvā tuṣṭa.mukho vrajet |
KAZ07.5.48cd anaṃśo vā tato 'sya-aṅke prahṛtya dvi.guṇaṃ haret || 48 ||
KAZ07.5.49ab kṛta.arthas tu svayaṃ netā visṛjet sāmavāyikān |
KAZ07.5.49cd api jīyeta na jayen maṇḍala.iṣṭas tathā bhavet || 49 ||