Chapter 8 (Sections 114; 115): Conduct of the King about to be Attacked; Allies Fit to be Helped

K tr. 400, K2 tr. 346

KAZ07.8.01 yātavyo 'bhiyāsyamānaḥ sandhi.kāraṇam ādātu.kāmo vihantu.kāmo vā sāmavāyikānām anyatamaṃ lābha.dvaiguṇyena paṇeta | 1 |

KAZ07.8.02 paṇamānaḥ kṣaya.vyaya.pravāsa.pratyavāya.para.upakāra.śarīra.ābādhāṃś ca-asya varṇayet | 2 |

KAZ07.8.03 pratipannam arthena yojayet | 3 |

KAZ07.8.04 vairaṃ vā parair grāhayitvā visaṃvādayet | 4 |

KAZ07.8.05 durārabdha.karmāṇaṃ bhūyaḥ kṣaya.vyayābhyāṃ yoktu.kāmaḥ sv.ārabdhāṃ vā yātrā.siddhiṃ vighātayitu.kāmo mūle yātrāyāṃ vā prahartu.kāmo yātavya.saṃhitaḥ punar yācitu.kāmaḥ pratyutpanna.artha.kṛcchras tasminn aviśvasto vā tadātve lābham alpam icchet, āyatyāṃ prabhūtam | 5 |

KAZ07.8.06 mitra.upakāram amitra.upaghātam artha.anubandham avekṣamāṇaḥ pūrva.upakārakaṃ kārayitu.kāmo bhūyas tadātve mahāntaṃ lābham utsṛjya-āyatyām alpam icchet | 6 |

KAZ07.8.07 dūṣya.amitrābhyāṃ mūla.hareṇa vā jyāyasā vigṛhītaṃ trātu.kāmas tathā.vidham upakāraṃ kārayitu.kāmaḥ sambandha.avekṣī vā tadātve ca-āyatyāṃ ca lābhaṃ na pratigṛhṇīyāt | 7 |

KAZ07.8.08 kṛta.sandhir atikramitu.kāmaḥ parasya prakṛti.karśanaṃ mitra.amitra.sandhi.viśleṣaṇaṃ vā kartu.kāmaḥ para.abhiyogāt-śaṅkamāno lābham aprāptam adhikaṃ vā yāceta | 8 |

KAZ07.8.09 tam itaras tadātve ca-āyatyāṃ ca kramam avekṣeta | 9 |

KAZ07.8.10 tena pūrve vyākhyātāḥ | 10 |

183

KAZ07.8.11 ari.vijigīṣvos tu svaṃ svaṃ mitram anugṛhṇatoḥ śakya.kalya.bhavya.ārambhi.sthira.karma.anurakta.prakṛtibhyo viśeṣaḥ | 11 |

KAZ07.8.12 śakya.ārambhī viṣahyaṃ karma-ārabhate, kalya.ārambhī nirdoṣam, bhavya.ārambhī kalyāṇa.udayam | 12 |

KAZ07.8.13 sthira.karmā na-asamāpya karma-uparamate | 13 |

KAZ07.8.14 anurakta.prakṛtiḥ susahāyatvād alpena-apy anugraheṇa kāryaṃ sādhayati | 14 |

KAZ07.8.15 ta ete kṛta.arthāḥ sukhena prabhūtaṃ ca-upakurvanti | 15 |

KAZ07.8.16 ataḥ pratilomā na-anugrāhyāḥ | 16 |

KAZ07.8.17 tayor eka.puruṣa.anugrahe yo mitraṃ mitra.taraṃ vā-anugṛhṇāti so 'tisandhatte | 17 |

KAZ07.8.18 mitrād ātma.vṛddhiṃ hi prāpnoti, kṣaya.vyaya.pravāsa.para.upakārān itaraḥ | 18 |

KAZ07.8.19 kṛta.arthaś ca śatrur vaiguṇyam eti | 19 |

KAZ07.8.20 madhyamaṃ tv anugṛhṇator yo madhyamaṃ mitraṃ mitrataraṃ vā-anugṛhṇāti so 'tisandhatte | 20 |

KAZ07.8.21 mitrād ātma.vṛddhiṃ hi prāpnoti, kṣaya.vyaya.pravāsa.para.upakārān itaraḥ | 21 |

KAZ07.8.22 madhyamaś ced anugṛhīto viguṇaḥ syād amitro 'tisandhatte | 22 |

KAZ07.8.23 kṛta.prayāsaṃ hi madhyama.amitram apasṛtam eka.artha.upagataṃ prāpnoti | 23 |

KAZ07.8.24 tena-udāsīna.anugraho vyākhyātaḥ | 24 |

KAZ07.8.25 madhyama.udāsīnayor bala.aṃśa.dāne yaḥ śūraṃ kṛta.astraṃ duḥkha.saham anuraktaṃ vā daṇḍaṃ dadāti so 'tisandhīyate | 25 |

KAZ07.8.26 viparīto 'tisandhatte | 26 |

KAZ07.8.27 yatra tu daṇḍaḥ prahitas taṃ vā ca-artham anyāṃś ca sādhayati tatra maula.bhṛta.śreṇī.mitra.aṭavī.balānām anyatamam upalabdha.deśa.kālaṃ daṇḍaṃ dadyāt, amitra.aṭavī.balaṃ vā vyavahita.deśa.kālam | 27 |

KAZ07.8.28 yaṃ tu manyeta "kṛta.artho me daṇḍaṃ gṛhṇīyād, amitra.aṭavy.abhūmy.anṛtuṣu vā vāsayed, aphalaṃ vā kuryād" iti, daṇḍa.vyāsaṅga.apadeśena na-enam anugṛhṇīyāt | 28 |

KAZ07.8.29 evam avaśyaṃ tv anugrahītavye tat.kāla.saham asmai daṇḍaṃ dadyāt | 29 |

KAZ07.8.30 ā.samāpteś ca-enaṃ vāsayed yodhayec ca bala.vyasanebhyaś ca rakṣet | 30 |

KAZ07.8.31 kṛta.arthāc ca sa.apadeśam apasrāvayet | 31 |

KAZ07.8.32 dūṣya.amitra.aṭavī.daṇḍaṃ vā-asmai dadyāt | 32 |

KAZ07.8.33 yātavyena vā sandhāya-enam atisandadhyāt | 33 |

KAZ07.8.34ab same hi lābhe sandhiḥ syād viṣame vikramo mataḥ |
KAZ07.8.34cd sama.hīna.viśiṣṭānām ity uktāḥ sandhi.vikramāḥ || 34 ||