191

KAZ07.12.21 vāri.pathe tu kūla.samyāna.pathayoḥ kūla.pathaḥ paṇya.pattana.bāhulyāt-śreyān, nadī.patho vā, sātatyād viṣahya.ābādhatvāc ca | 21 |

KAZ07.12.22 sthala.pathe 'pi "haimavato dakṣiṇā.pathāt-śreyān, hasty.aśva.gandha.danta.ajina.rūpya.suvarṇa.paṇyāḥ sāravattarāḥ" ity ācāryāḥ" | 22 |

KAZ07.12.23 na-iti kauṭilyaḥ | 23 |

KAZ07.12.24 kambala.ajina.aśva.paṇya.varjāḥ śaṅkha.vajra.maṇi.muktā.suvarṇa.paṇyāś ca prabhūtatarā dakṣiṇā.pathe | 24 |

KAZ07.12.25 dakṣiṇā.pathe 'pi bahu.khaniḥ sāra.paṇyaḥ prasiddha.gatir alpa.vyaya.vyāyāmo vā vaṇik.pathaḥ śreyān, prabhūta.viṣayo vā phalgu.puṇyaḥ | 25 |

KAZ07.12.26 tena pūrvaḥ paścimaś ca vaṇik.patho vyākhyātaḥ | 26 |

KAZ07.12.27 tatra-api cakra.pāda.pathayoś cakra.patho vipula.ārambhatvāt-śreyān, deśa.kāla.sambhāvano vā khara.uṣṭra.pathaḥ | 27 |

KAZ07.12.28 ābhyām aṃsa.patho vyākhyātaḥ | 28 |

KAZ07.12.29 para.karma.udayo netuḥ kṣayo vṛddhir viparyaye | 29 |

KAZ07.12.30 tulye karma.pathe sthānaṃ jñeyaṃ svaṃ vijigīṣuṇā | 30 |

KAZ07.12.31 alpa.āgama.ativyayatā kṣayo vṛddhir viparyaye | 31 |

KAZ07.12.32 samāya.vyayatā sthānaṃ karmasu jñeyam ātmanaḥ | 32 |

KAZ07.12.33 tasmād alpa.vyaya.ārambhaṃ durga.ādiṣu mahā.udayam | 33 |

KAZ07.12.34 karma labdhvā viśiṣṭaḥ syād ity uktāḥ karma.sandhayaḥ | 34 |

Chapter 13 (Section 117): Considerations about the King Attacking in the Rear

K tr. 418, K2 tr. 361

KAZ07.13.01 saṃhatya-ari.vijigīṣvor amitrayoḥ para.abhiyoginoḥ pārṣṇiṃ gṛhṇator yaḥ śakti.sampannasya pārṣṇiṃ gṛhṇāti so 'tisandhatte | 1 |

KAZ07.13.02 śakti.sampanno hy amitram ucchidya pārṣṇi.grāham ucchindyāt, na hīna.śaktir alabdha.lābhaḥ | 2 |

KAZ07.13.03 śakti.sāmye yo vipula.ārambhasya pārṣṇiṃ gṛhṇāti so 'tisandhatte | 3 |

KAZ07.13.04 vipula.ārambho hy amitram ucchidya pārṣṇi.grāham ucchindyāt, na-alpa.ārambhaḥ sakta.cakraḥ | 4 |

KAZ07.13.05 ārambha.sāmye yaḥ sarva.sandohena prayātasya pārṣṇiṃ gṛhṇāti so 'tisandhatte | 5 |

KAZ07.13.06 śūnya.mūlo hy asya sukaro bhavati, naika.deśa.bala.prayātaḥ kṛta.pārṣṇi.pratividhānaḥ | 6 |