Chapter 17 (Sections 122; 123): The Making of Peace; Liberation of the Hostage

K tr. 434, K2 tr. 375

KAZ07.17.01 śamaḥ sandhiḥ samādhir ity eko 'rthaḥ | 1 |

KAZ07.17.02 rājñāṃ viśvāsa.upagamaḥ śamaḥ sandhiḥ samādhir iti | 2 |

199

KAZ07.17.03 "satyaṃ śapatho vā calaḥ sandhiḥ, pratibhūḥ pratigraho vā sthāvaraḥ" ity ācāryāḥ | 3 |

KAZ07.17.04 na-iti kauṭilyaḥ | 4 |

KAZ07.17.05 satyaṃ śapatho vā paratra-iha ca sthāvaraḥ sandhiḥ, iha.artha eva pratibhūḥ pratigraho vā bala.apekṣaḥ | 5 |

KAZ07.17.06 "saṃhitāḥ smaḥ" iti satya.sandhāḥ pūrve rājānaḥ satyena sandadhire | 6 |

KAZ07.17.07 tasya-atikrame śapathena agny.udaka.sītā.prākāra.loṣṭa.hasti.skandha.aśva.pṛṣṭa.ratha.upastha.- śastra.ratna.bīja.gandha.rasa.suvarṇa.hiraṇyāny ālebhire "hanyur etāni tyajeyuś ca-enaṃ yaḥ śapatham atikrāmet" iti | 7 |

KAZ07.17.08 śapatha.atikrame mahatāṃ tapasvināṃ mukhyānāṃ vā prātibhāvya.bandhaḥ pratibhūḥ | 8 |

KAZ07.17.09 tasmin yaḥ para.avagraha.samarthān pratibhuvo gṛhṇāti, so 'tisandhatte | 9 |

KAZ07.17.10 viparīto 'tisandhīyate | 10 |

KAZ07.17.11 bandhu.mukhya.pragrahaḥ pratigrahaḥ | 11 |

KAZ07.17.12 tasmin yo dūṣya.amātyaṃ dūṣya.apatyaṃ vā dadāti, so 'tisandhatte | 12 |

KAZ07.17.13 viparīto 'tisandhīyate

KAZ07.17.14 pratigraha.grahaṇa.viśvastasya hi paraś chidreṣu nirapekṣaḥ praharati | 14 |

KAZ07.17.15 apatya.samādhau tu kanyā.putra.dāne dadat tu kanyām atisandhatte | 15 |

KAZ07.17.16 kanyā hy adāyādā pareṣām eva-arthāya-ākleśyā (?) ca | 16 |

KAZ07.17.17 viparītaḥ putraḥ | 17 |

KAZ07.17.18 putrayor api yo jātyaṃ prājñaṃ śūraṃ kṛta.astram eka.putraṃ vā dadāti so 'tisandhīyate | 18 |

KAZ07.17.19 viparīto 'tisandhatte | 19 |

KAZ07.17.20 jātyād ajātyo hi lupta.dāyāda.santānatvād ādhātuṃ śreyān, prājñād aprājño mantra.śakti.lopāt, śūrād aśūra utsāha.śakti.lopāt, kṛta.astrād akṛta.astraḥ prahartavya.sampal.lopāt, eka.putrād aneka.putro nirapekṣatvāt | 20 |

KAZ07.17.21 jātya.prājñayor jātyam aprājñam aiśvarya.prakṛtir anuvartate, prājñam ajātyaṃ mantra.adhikāraḥ | 21 |

KAZ07.17.22 mantra.adhikāre 'pi vṛddha.samyogāj jātyaḥ prājñam atisandhatte | 22 |

KAZ07.17.23 prājña.śūrayoḥ prājñam aśūraṃ mati.karmaṇāṃ yogo 'nuvartate, śūram aprājñaṃ vikrama.adhikāraḥ | 23 |

KAZ07.17.24 vikrama.adhikāre 'pi hastinam iva lubdhakaḥ prājñaḥ śūram atisandhatteś | 24 |

KAZ07.17.25 śūra.kṛta.astrayoḥ śūram akṛta.astraṃ vikrama.vyavasāyo 'nuvartate, kṛta.astram aśūraṃ lakṣya.lambha.adhikāraḥ | 25 |

KAZ07.17.26 lakṣya.lambha.adhikāre 'pi sthairya.pratipatty.asammoṣaiḥ śūraḥ kṛta.astram atisandhatte | 26 |

200

KAZ07.17.27 bahv.eka.putrayor bahu.putra ekaṃ dattvā śeṣa.pratiṣṭabdhaḥ sandhim atikrāmati, na-itaraḥ | 27 |

KAZ07.17.28 putra.sarva.sva.dāne sandhiś cet putra.phalato viśeṣaḥ | 28 |

KAZ07.17.29 sama.phalayoḥ śakta.prajananato viśeṣaḥ | 29 |

KAZ07.17.30 śakta.prajananayor apy upasthita.prajananato viśeṣaḥ | 30 |

KAZ07.17.31 śaktimaty eka.putre tu lupta.putra.utpattir ātmānam ādadhyāt, na ca-eka.putram iti | 31 |

KAZ07.17.32 abhyuccīyamānaḥ samādhi.mokṣaṃ kārayet | 32 |

KAZ07.17.33 kumāra.āsannāḥ sattriṇaḥ kāru.śilpi.vyañjanāḥ karmāṇi kurvāṇāḥ suruṅgayā rātrāv upakhānayitvā kumāram apahareyuḥ | 33 |

KAZ07.17.34 naṭanartaka.gāyana.vādaka.vāg.jīvana.kuśīlava.plavaka.saubhikā vā pūrva.praṇihitāḥ param upatiṣṭheran | 34 |

KAZ07.17.35 te kumāraṃ paraṃ.parayā-upatiṣṭheran | 35 |

KAZ07.17.36 teṣām aniyata.kāla.praveśa.sthāna.nirgamanāni sthāpayet | 36 |

KAZ07.17.37 tatas tad.vyañjano vā rātrau pratiṣṭheta | 37 |

KAZ07.17.38 tena rūpa.ājīvā bhāryā.vyañjanāś ca vyākhyātāḥ | 38 |

KAZ07.17.39 teṣāṃ vā tūrya.bhāṇḍa.phelāṃ gṛhītvā nirgacchet | 39 |

KAZ07.17.40 sūda.ārālika.snāpaka.saṃvāhaka.āstaraka.kalpaka.prasādhaka.- udaka.paricārakair vā dravya.vastra.bhāṇḍa.phelā.śayana.āsana.sambhogair nirhriyeta | 40 |

KAZ07.17.41 paricārakac.chadmanā vā kiñcid arūpa.velāyām ādāya nirgacchet, suruṅgā.mukhena vā niśā.upahāreṇa | 41 |

KAZ07.17.42 toya.āśaye vā vāruṇaṃ yogam ātiṣṭhet | 42 |

KAZ07.17.43 vaidehaka.vyañjanā vā pakva.anna.phala.vyavahāreṇa-ārakṣiṣu rasam upacārayeyuḥ | 43 |

KAZ07.17.44 daivata.upahāra.śrāddha.prahavaṇa.nimittam ārakṣiṣu madana.yoga.yuktam anna.pānaṃ rasaṃ vā prayujya-apagacchet, ārakṣaka.protsāhanena vā | 44 |

KAZ07.17.45 nāgaraka.kuśīlava.cikitsaka.āpūpika.vyañjanā vā rātrau samṛddha.gṛhāṇy ādīpayeyuḥ ārakṣiṇāṃ vā | 45 |

KAZ07.17.46 vaidehaka.vyañjanā vā paṇya.saṃsthām ādīpayeyuḥ | 46 |

KAZ07.17.47 anyad vā śarīraṃ nikṣipya sva.gṛham ādīpayed anupāta.bhayāt | 47 |

KAZ07.17.48 tataḥ sandhic.cheda.khāta.suruṅgābhir apagacchet | 48 |

KAZ07.17.49 kāca.kumbha.bhāṇḍa.bhāra.vyañjano vā rātrau pratiṣṭheta | 49 |

KAZ07.17.50 muṇḍa.jaṭilānāṃ pravāsanāny anupraviṣṭo vā rātrau tad.vyañjanaḥ pratiṣṭheta, virūpa.vyādhi.karaṇa.araṇya.carac.chadmanām anyatamena vā | 50 |

201

KAZ07.17.51 preta.vyañjano vā gūḍhair nirhriyeta | 51 |

KAZ07.17.52 pretaṃ vā strī.veṣeṇa-anugacchet | 52 |

KAZ07.17.53 vana.cara.vyañjanāś ca-enam anyato yāntam anyato 'padiśeyuḥ | 53 |

KAZ07.17.54 tato 'nyato gacchet | 54 |

KAZ07.17.55 cakra.carāṇāṃ vā śakaṭa.vāṭair apagacchet | 55 |

KAZ07.17.56 āsanne ca-anupāte sattraṃ vā gṛhṇīyāt | 56 |

KAZ07.17.57 sattra.abhāve hiraṇyaṃ rasa.viddhaṃ vā bhakṣya.jātam ubhayataḥ.panthānam utsṛjet | 57 |

KAZ07.17.58 tato 'nyato 'pagacchet | 58 |

KAZ07.17.59 gṛhīto vā sāma.ādibhir anupātam atisandadhyāt, rasa.viddhena vā pathy.adanena | 59 |

KAZ07.17.60 vāruṇa.yoga.agni.dāheṣu vā śarīram anyad ādhāya śatrum abhiyuñjīta "putro me tvayā hataḥ" iti | 60 |

KAZ07.17.61ab upāttac.channa.śastro vā rātrau vikramya rakṣiṣu |

KAZ07.17.61cd śīghra.pātair apasared gūḍha.praṇihitaiḥ saha | 61 |