205

Book 8: Concerning the Topic of Calamities

K tr. 445-469, K2 tr. 385-405

Chapter 1 (Section 127): Calamities of the Constituent Elements

K tr. 445, K2 tr. 385

KAZ08.1.01 vyasana.yaugapadye saukaryato yātavyaṃ rakṣitavyaṃ vā-iti vyasana.cintā | 1 |

KAZ08.1.02 daivaṃ mānuṣaṃ vā prakṛti.vyasanam anaya.apanayābhyāṃ sambhavati | 2 |

KAZ08.1.03 guṇa.prātilomyam abhāvaḥ pradoṣaḥ prasaṅgaḥ pīḍā vā vyasanam | 3 |

KAZ08.1.04 vyasyaty enaṃ śreyasa iti vyasanam | 4 |

KAZ08.1.05 "svāmy.amātya.jana.pada.durga.kośa.daṇḍa.mitra.vyasanānāṃ pūrvaṃ pūrvaṃ garīyaḥ" ity ācāryāḥ | 5 |

KAZ08.1.06 na-iti bharadvājaḥ | 6 |

KAZ08.1.07 "svāmy.amātya.vyasanayor amātya.vyasanaṃ garīyaḥ | 7 |

KAZ08.1.08 mantro mantra.phala.avāptiḥ karma.anuṣṭhānam āya.vyaya.karma daṇḍa.praṇayanam amitra.aṭavī.pratiṣedho rājya.rakṣaṇaṃ vyasana.pratīkāraḥ kumāra.rakṣaṇam abhiṣekaś ca kumārāṇām āyattam amātyeṣu | 8 |

KAZ08.1.09 teṣām abhāve tad.abhāvaḥ, chinna.pakṣasya-iva rājñaś ceṣṭā.nāśaś ca | 9 |

KAZ08.1.10 vyasaneṣu ca-āsannaḥ para.upajāpaḥ | 10 |

KAZ08.1.11 vaiguṇye ca prāṇa.ābādhaḥ prāṇa.antika.caratvād rājñaḥ" iti | 11 |

KAZ08.1.12 na-iti kauṭilyaḥ | 12 |

KAZ08.1.13 mantri.purohita.ādi.bhṛtya.vargam adhyakṣa.pracāraṃ puruṣa.dravya.prakṛti.vyasana.pratīkāram edhanaṃ ca rājā-eva karoti | 13 |

KAZ08.1.14 vyasaniṣu vā-amātyeṣv anyān avyasaninaḥ karoti | 14 |

KAZ08.1.15 pūjya.pūjane dūṣya.avagrahe ca nitya.yuktas tiṣṭhati | 15 |

KAZ08.1.16 svāmī ca sampannaḥ sva.sampadbhiḥ prakṛtīḥ sampādayati | 16 |

KAZ08.1.17 sa yat.śīlas tat.śīlāḥ prakṛtayo bhavanti, utthāne pramāde ca tad.āyattatvāt | 17 |

KAZ08.1.18 tat.kūṭa.sthānīyo hi svāmī-iti | 18 |

KAZ08.1.19 "amātya.jana.pada.vyasanayor jana.pada.vyasanaṃ garīyaḥ" iti viśāla.akṣaḥ | 19 |

KAZ08.1.20 "kośo daṇḍaḥ kupyaṃ viṣṭir vāhanaṃ nicayāś ca jana.padād uttiṣṭhante | 20 |

KAZ08.1.21 teṣām abhāvo jana.pada.abhāve, svāmy.amātyayoś ca-anantaraḥ" iti | 21 |

KAZ08.1.22 na-iti kauṭilyaḥ | 22 |

KAZ08.1.23 amātya.mūlāḥ sarva.ārambhāḥ - jana.padasya karma.siddhayaḥ svataḥ parataś ca yoga.kṣema.sādhanaṃ vyasana.pratīkāraḥ śūnya.niveśa.upacayau daṇḍa.kara.anugrahaś ca-iti | 23 |

KAZ08.1.24 "jana.pada.durga.vyasanayor durga.vyasanam" iti pārāśarāḥ | 24 |

KAZ08.1.25 "durge hi kośa.-