217

Book 9: The Activity of the King About to March

K tr. 470-500, K2 tr. 406-432

Chapter 1 (Sections 135; 136): Relative Strength of Powers, Place and Time; Seasons for Marching on an Expedition

K tr. 470, K2 tr. 406

KAZ09.1.01 vijigīṣur ātmanaḥ parasya ca bala.abalaṃ śakti.deśa.kāla.yātrā.kāla.bala.samuddāna.kāla.paścāt.kopa.- kṣaya.vyaya.lābha.āpadāṃ jñātvā viśiṣṭa.balo yāyāt, anyathā-āsīta | 1 |

KAZ09.1.02 "utsāha.prabhāvayor utsāhaḥ śreyān | 2 |

KAZ09.1.03 svayaṃ hi rājā śūro balavān arogaḥ kṛta.astro daṇḍa.dvitīyo 'pi śaktaḥ prabhāvavantaṃ rājānaṃ jetum | 3 |

KAZ09.1.04 alpo 'pi ca-asya daṇḍas tejasā kṛtya.karo bhavati | 4 |

KAZ09.1.05 nirutsāhas tu prabhāvavān rājā vikrama.abhipanno naśyati" ity ācāryāḥ | 5 |

KAZ09.1.06 na-iti kauṭilyaḥ | 6 |

KAZ09.1.07 prabhāvavān utsāhavantaṃ rājānaṃ prabhāvena-atisandhatte tad.viśiṣṭam anyaṃ rājānam āvāhya bhṛtvā krītvā pravīra.puruṣān | 7 |

KAZ09.1.08 prabhūta.prabhāva.haya.hasti.ratha.upakaraṇa.sampannaś ca-asya daṇḍaḥ sarvatra-apratihataś carati | 8 |

KAZ09.1.09 utsāhavataś ca prabhāvavanto jitvā krītvā ca striyo bālāḥ paṅgavo 'ndhāś ca pṛthivīṃ jigyur iti | 9 |

KAZ09.1.10 "prabhāva.mantrayoḥ prabhāvaḥ śreyān | 10 |

KAZ09.1.11 mantra.śakti.sampanno hi vandhya.buddhir aprabhāvo bhavati | 11 |

KAZ09.1.12 mantra.karma ca-asya niścitam aprabhāvo garbha.dhānyam avṛṣṭir iva-upahanti" ity ācāryāḥ | 12 |

KAZ09.1.13 na-iti kauṭilyaḥ | 13 |

KAZ09.1.14 mantra.śaktiḥ śreyasī | 14 |

KAZ09.1.15 prajñā.śāstra.cakṣur hi rājā-alpena-api prayatnena mantram ādhātuṃ śaktaḥ parān utsāha.prabhāvavataś ca sāma.ādibhir yoga.upaniṣadbhyāṃ ca-atisandhātum | 15 |

KAZ09.1.16 evam utsāha.prabhāva.mantra.śaktīnām uttara.uttara.adhiko 'tisandhatte | 16 |

KAZ09.1.17 deśaḥ pṛthivī | 17 |

KAZ09.1.18 tasyāṃ himavat.samudra.antaram udīcīnaṃ yojana.sahasra.parimāṇaṃ tiryak cakra.varti.kṣetram | 18 |

KAZ09.1.19 tatra-araṇyo grāmyaḥ parvata audako bhaumaḥ samo viṣama iti viśeṣāḥ | 19 |

KAZ09.1.20 teṣu yathā.sva.bala.vṛddhi.karaṃ karma prayuñjīta | 20 |

218

KAZ09.1.21 yatra.ātmanaḥ sainya.vyāyāmānāṃ bhūmiḥ, abhūmiḥ parasya, sa uttamo deśaḥ, viparīto 'dhamaḥ, sādhāraṇo madhyamaḥ | 21 |

KAZ09.1.22 kālaḥ śīta.uṣṇa.varṣa.ātmā | 22 |

KAZ09.1.23 tasya rātrir ahaḥ pakṣo māsa ṛtur ayanaṃ saṃvatsaro yugam iti viśeṣāḥ | 23 |

KAZ09.1.24 teṣu yathā.sva.bala.vṛddhi.karaṃ karma.prayuñjīta | 24 |

KAZ09.1.25 yatra.ātmanaḥ sainya.vyāyāmānām ṛtuḥ anṛtuḥ parasya, sa uttamaḥ kālaḥ, viparīto 'dhamaḥ, sādhāraṇo madhyamaḥ | 25 |

KAZ09.1.26 "śakti.deśa.kālānāṃ tu śaktiḥ śreyasī" ity ācāryāḥ | 26 |

KAZ09.1.27 śaktimān hi nimna.sthalavato deśasya śīta.uṣṇa.varṣavataś ca kālasya śaktaḥ pratīkāre bhavati | 27 |

KAZ09.1.28 "deśaḥ śreyān" ity eke | 28 |

KAZ09.1.29 "sthala.gato hi śvā nakraṃ vikarṣati, nimna.gato nakraḥ śvānam" iti | 29 |

KAZ09.1.30 "kālaḥ śreyān" ity eke | 30 |

KAZ09.1.31 "divā kākaḥ kauśikaṃ hanti, rātrau kauśikaḥ kākam" iti | 31 |

KAZ09.1.32 na-iti kauṭilyaḥ | 32 |

KAZ09.1.33 paraspara.sādhakā hi śakti.deśa.kālāḥ | 33 |

KAZ09.1.34 tair abhyuccitas tṛtīyaṃ caturthaṃ vā daṇḍasya-aṃśaṃ mūle pārṣṇyāṃ pratyanta.aṭavīṣu ca rakṣā vidhāya kārya.sādhana.sahaṃ kośa.daṇḍaṃ ca-ādāya kṣīṇa.purāṇa.bhaktam agṛhīta.nava.bhaktam asaṃskṛta.durgama.mitraṃ vārṣikaṃ ca-asya sasyaṃ haimanaṃ ca muṣṭim upahantuṃ mārgaśīrṣīṃ yātrāṃ yāyāt | 34 |

KAZ09.1.35 haimānaṃ ca-asya sasyaṃ vāsantikaṃ ca muṣṭim upahantuṃ caitrīṃ yātrāṃ yāyāt | 35 |

KAZ09.1.36 kṣīṇa.kṛṇa.kāṣṭha.udakam asaṃskṛta.durgama.mitraṃ vāsantikaṃ ca-asya sasyaṃ vārṣikīṃ ca muṣṭim upahantuṃ jyeṣṭhāmūlīyāṃ yātrāṃ yāyāt | 36 |

KAZ09.1.37 atyuṣṇam alpa.yavasa.indhana.udakaṃ vā deśaṃ hemante yāyāt | 37 |

KAZ09.1.38 tuṣāra.durdinam agādha.nimna.prāyaṃ gahana.tṛṇa.vṛkṣaṃ vā deśaṃ grīṣme yāyāt | 38 |

KAZ09.1.39 sva.sainya.vyāyāma.yogyaṃ parasya-ayogyaṃ varṣati yāyāt | 39 |

KAZ09.1.40 mārgaśīrṣīṃ taiṣīṃ ca-antareṇa dīrgha.kālāṃ yātrāṃ yāyāt, caitrīṃ vaiśākhīṃ ca-antareṇa madhyama.kālām, jyeṣṭhāmūlīyām āṣāḍhīṃ ca-antareṇa hrasva.kālām, upoṣiṣyan vyasane caturthīm | 40 |

KAZ09.1.41 vyasana.abhiyānaṃ vigṛhya.yāne vyākhyātam | 41 |

KAZ09.1.42 prāyaśaś ca-ācāryāḥ "para.vyasane yātavyam" ity upadiśanti | 42 |

KAZ09.1.43 śakty.udaye yātavyam anaikānntikatvād vyasanānām iti kauṭilyaḥ | 43 |

KAZ09.1.44 yadā vā prayātaḥ karśayitum ucchetuṃ vā śaknuyād amitraṃ tadā yāyāt | 44 |

219

KAZ09.1.45 atyuṣṇa.upakṣīṇe kāle hasti.bala.prāyo yāyāt | 45 |

KAZ09.1.46 hastino hy antaḥ.svedāḥ kuṣṭhino bhavanti | 46 |

KAZ09.1.47 anavagāhamānās toyam apibantaś ca-antar.avakṣārāc ca-andhī.bhavanti | 47 |

KAZ09.1.48 tasmāt prabhūta.udake deśe varṣati ca hasti.bala.prāyo yāyāt | 48 |

KAZ09.1.49 viparyaye khara.uṣṭra.aśva.bala.prāyo deśam alpa.varṣa.paṅkam | 49 |

KAZ09.1.50 varṣati maru.prāyaṃ catur.aṅga.balo yāyāt | 50 |

KAZ09.1.51 sama.viṣama.nimna.sthala.hrasva.dīrgha.vaśena vā-adhvano yātrāṃ vibhajet | 51 |

KAZ09.1.52ab sarvā vā hrasva.kālāḥ syur yātavyāḥ kārya.lāghavāt |
KAZ09.1.52cd dīrghāḥ kārya.gurutvād vā varṣā.vāsaḥ paratra ca || 52 ||