Chapter 3 (Sections 140; 141): Revolts in the Rear; Measures against Risings by Constituents

K tr. 478, K2 tr. 413

KAZ09.3.01 alpaḥ paścāt.kopo mahān purastāl.lābha iti alpaḥ paścāt.kopo garīyān | 1 |

KAZ09.3.02 alpaṃ paścāt.kopaṃ prayātassya dūṣya.amitra.āṭavikā hi sarvataḥ samedhayanti, prakṛti.kopo vā | 2 |

KAZ09.3.03 labdham api ca mahāntaṃ purastāl.lāham evaṃ.bhūte bhṛtya.mitra.kṣaya.vyayā grasante | 3 |

KAZ09.3.04 tasmāt sahasra.ekīyaḥ purastāl.lābhasya-ayogaḥ śata.ekīyo vā paścāt.kopa iti na yāyāt | 4 |

KAZ09.3.05 sūcī.mukhā hy anarthā iti loka.pravādaḥ | 5 |

KAZ09.3.06 paścāt.kope sāma.dāna.bheda.daṇḍān prayuñjīta | 6 |

KAZ09.3.07 purastāl.lābhe senā.patiṃ kumāraṃ vā daṇḍa.cāriṇaṃ kurvīta | 7 |

KAZ09.3.08 balavān vā rājā paścāt.kopa.avagraha.samarthaḥ purastāl.lābham ādātuṃ yāyāt | 8 |

222

KAZ09.3.09 abhyantara.kopa.śaṅkāyāṃ śaṅkitān ādāya yāyāt, bāhya.kopa.śaṅkāyāṃ vā putra.dāram eṣām | 9 |

KAZ09.3.10 abhyantara.avagrahaṃ kṛtvā śūnya.pālam aneka.bala.vargam aneka.mukhyaṃ ca sthāpayitvā yāyāt, na vā yāyāt | 10 |

KAZ09.3.11 abhyantara.kopo bāhya.kopāt pāpīyān ity uktaṃ purastāt | 11 |

KAZ09.3.12 mantra.purohita.senā.pati.yuva.rājānām anyatama.kopo 'bhyantara.kopaḥ | 12 |

KAZ09.3.13 tam ātma.doṣa.tyāgena para.śakty.aparādha.vaśena vā sādhayet | 13 |

KAZ09.3.14 mahā.aparādhe 'pi purohite samrodhanam avasrāvaṇaṃ vā siddhiḥ, yuva.rāje samrodhanaṃ nigraho vā guṇavaty anyasmin sati putre | 14 |

KAZ09.3.15 putraṃ bhrātaram anyaṃ vā kulyaṃ rāja.grāhiṇam utsāhena sādhayet, utsāha.abbhāve gṛhīta.anuvartana.sandhi.karmabhyām ari.sandhāna.bhayāt | 15 |

KAZ09.3.16 anyebhyas tad.vidhebhyo vā bhūmi.dānair viśvāsayed enam | 16 |

KAZ09.3.17 tad.viśiṣṭaṃ svayaṃ.grāhaṃ daṇḍaṃ vā preṣayet, sāmanta.āṭavikān vā, tair vigṛhītam atisandadhyāt | 17 |

KAZ09.3.18 aparuddha.ādānaṃ pāragrāmikaṃ vā yogam ātiṣṭhet | 18 |

KAZ09.3.19 etena mantra.senā.patī vyākhyātau | 19 |

KAZ09.3.20 mantry.ādi.varjānām antar.amātyānām anyatama.kopo 'ntar.amātya.kopaḥ | 20 |

KAZ09.3.21 tatra-api yathā.arham upāyān prayuñjīta | 21 |

KAZ09.3.22 rāṣṭra.mukhya.anta.pāla.āṭavika.daṇḍa.upanatānām anyatama.kopo bāhya.kopaḥ | 22 |

KAZ09.3.23 tam anyonyena-avagrāhayet | 23 |

KAZ09.3.24 atidurga.pratiṣṭabdhaṃ vā sāmanta.āṭavika.tat.kulīna.aparuddhānām anyatamena-avagrāhayet | 24 |

KAZ09.3.25 mitreṇa-upagrāhayed vā yathā na-amitraṃ gacchet | 25 |

KAZ09.3.26 amitrād vā sattrī bhedayed enaṃ - "ayaṃ tvā yoga.puruṣaṃ manyamāno bhartary eva vikramayiṣyati, avāpta.artho daṇḍa.cāriṇam amitra.āṭavikeṣu kṛcchre vā prayāse yokṣyati, viputra.dāram ante vā vāsayiṣyati | 26 |

KAZ09.3.27 pratihata.vikramaṃ tvāṃ bhartary paṇyaṃ kariṣyati, tvayā vā sandhiṃ kṛtvā bhartāram eva prasādayiṣyati | 27 |

KAZ09.3.28 mitram upakṛṣṭaṃ vā-asya gaccha" iti | 28 |

KAZ09.3.29 pratipannam iṣṭa.abhiprāyaiḥ pūjayet | 29 |

KAZ09.3.30 apratipannasya saṃśrayaṃ bhedayed "asau te yoga.puruṣaḥ praṇihitaḥ" iti | 30 |

KAZ09.3.31 sattrī ca-enam abhityakta.śāsanair ghātayet, gūḍha.puruṣair vā | 31 |

KAZ09.3.32 saha.prasthāyino vā-asya pravīra.puruṣān yathā.abhiprāya.karaṇena-āvāhayet | 32 |

KAZ09.3.33 tena praṇihitān sattrī brūyāt | 33 |

KAZ09.3.34 iti siddhiḥ | 34 |

KAZ09.3.35 parasya ca-enān kopān utthāpayet, ātmanaś ca śamayet | 35 |

KAZ09.3.36 yaḥ kopaṃ kartuṃ śamayituṃ vā śaktas tatra-upajāpaḥ kāryaḥ | 36 |

223

KAZ09.3.37 yaḥ satya.sandhaḥ śaktaḥ karmaṇi phala.avāptau ca-anugrahītuṃ vinipāte ca trātuṃ tatra pratijāpaḥ kāryaḥ, tarkayitavyaś ca kalyāṇa.buddhir uta-aho śaṭha iti | 37 |

KAZ09.3.38 śaṭho hi bāhyo 'bhyantaram evam upajapati - "bhartāraṃ cedd hatvā māṃ pratipādayiṣyati śatru.vadho bhūmi.lābhaś ca me dvividho lābho bhaviṣyati, atha vā śatrur enam āhaniṣyati-iti hata.bandhu.pakṣas tulya.doṣa.daṇḍena-udvignaś ca me bhūyān akṛtya.pakṣo bhaviṣyati, tad.vidhe vā-anyasminn api śaṅkito bhaviṣyati, anyam anyaṃ ca-asya mukhyam abhityakta.śāsanena ghātayiṣyāmi" iti | 38 |

KAZ09.3.39 abhyantaro vā śaṭho bāhyam evam upajapati - "kośam asya hariṣyāmi, daṇḍaṃ vā-asya haniṣyāmi, duṣṭaṃ vā bhartāram anena ghātayiṣyāmi, pratipannaṃ bāhyam amitra.āṭavikeṣu vikramayiṣyāmi "cakram asya sajyatām, vairam asya prasajyatām, tataḥ sva.adhīno me bhaviṣyati, tato bhartāram eva prasādayiṣyāmi, svayaṃ vā rājyaṃ grahīṣyāmiṇ" baddhvā vā bāhya.bhūmiṃ bhartṛ.bhūmiṃ ca-ubhayam avāpsyāmi, viruddhaṃ vā-āvāhayitvā bāhyaṃ viśvastaṃ ghātayiṣyāmi, śūnyaṃ vā-asya mūlaṃ hariṣyāmi" iti | 39 |

KAZ09.3.40 kalyāṇa.buddhis tu saha.jīvy artham upajapati | 40 |

KAZ09.3.41 kalyāṇa.buddhinā sandadhīta, śaṭhaṃ "tathā" iti pratigṛhya-atisandadhyāt | iti | 41 |

KAZ09.3.42ab evam upalabhya - pare parebhyaḥ sve svebhyaḥ sve parebhyaḥ svataḥ pare |
KAZ09.3.42cd rakṣyāḥ svebhyaḥ parebhyaś ca nityam ātmā vipaścitā || 42 ||