222

KAZ09.3.09 abhyantara.kopa.śaṅkāyāṃ śaṅkitān ādāya yāyāt, bāhya.kopa.śaṅkāyāṃ vā putra.dāram eṣām | 9 |

KAZ09.3.10 abhyantara.avagrahaṃ kṛtvā śūnya.pālam aneka.bala.vargam aneka.mukhyaṃ ca sthāpayitvā yāyāt, na vā yāyāt | 10 |

KAZ09.3.11 abhyantara.kopo bāhya.kopāt pāpīyān ity uktaṃ purastāt | 11 |

KAZ09.3.12 mantra.purohita.senā.pati.yuva.rājānām anyatama.kopo 'bhyantara.kopaḥ | 12 |

KAZ09.3.13 tam ātma.doṣa.tyāgena para.śakty.aparādha.vaśena vā sādhayet | 13 |

KAZ09.3.14 mahā.aparādhe 'pi purohite samrodhanam avasrāvaṇaṃ vā siddhiḥ, yuva.rāje samrodhanaṃ nigraho vā guṇavaty anyasmin sati putre | 14 |

KAZ09.3.15 putraṃ bhrātaram anyaṃ vā kulyaṃ rāja.grāhiṇam utsāhena sādhayet, utsāha.abbhāve gṛhīta.anuvartana.sandhi.karmabhyām ari.sandhāna.bhayāt | 15 |

KAZ09.3.16 anyebhyas tad.vidhebhyo vā bhūmi.dānair viśvāsayed enam | 16 |

KAZ09.3.17 tad.viśiṣṭaṃ svayaṃ.grāhaṃ daṇḍaṃ vā preṣayet, sāmanta.āṭavikān vā, tair vigṛhītam atisandadhyāt | 17 |

KAZ09.3.18 aparuddha.ādānaṃ pāragrāmikaṃ vā yogam ātiṣṭhet | 18 |

KAZ09.3.19 etena mantra.senā.patī vyākhyātau | 19 |

KAZ09.3.20 mantry.ādi.varjānām antar.amātyānām anyatama.kopo 'ntar.amātya.kopaḥ | 20 |

KAZ09.3.21 tatra-api yathā.arham upāyān prayuñjīta | 21 |

KAZ09.3.22 rāṣṭra.mukhya.anta.pāla.āṭavika.daṇḍa.upanatānām anyatama.kopo bāhya.kopaḥ | 22 |

KAZ09.3.23 tam anyonyena-avagrāhayet | 23 |

KAZ09.3.24 atidurga.pratiṣṭabdhaṃ vā sāmanta.āṭavika.tat.kulīna.aparuddhānām anyatamena-avagrāhayet | 24 |

KAZ09.3.25 mitreṇa-upagrāhayed vā yathā na-amitraṃ gacchet | 25 |

KAZ09.3.26 amitrād vā sattrī bhedayed enaṃ - "ayaṃ tvā yoga.puruṣaṃ manyamāno bhartary eva vikramayiṣyati, avāpta.artho daṇḍa.cāriṇam amitra.āṭavikeṣu kṛcchre vā prayāse yokṣyati, viputra.dāram ante vā vāsayiṣyati | 26 |

KAZ09.3.27 pratihata.vikramaṃ tvāṃ bhartary paṇyaṃ kariṣyati, tvayā vā sandhiṃ kṛtvā bhartāram eva prasādayiṣyati | 27 |

KAZ09.3.28 mitram upakṛṣṭaṃ vā-asya gaccha" iti | 28 |

KAZ09.3.29 pratipannam iṣṭa.abhiprāyaiḥ pūjayet | 29 |

KAZ09.3.30 apratipannasya saṃśrayaṃ bhedayed "asau te yoga.puruṣaḥ praṇihitaḥ" iti | 30 |

KAZ09.3.31 sattrī ca-enam abhityakta.śāsanair ghātayet, gūḍha.puruṣair vā | 31 |

KAZ09.3.32 saha.prasthāyino vā-asya pravīra.puruṣān yathā.abhiprāya.karaṇena-āvāhayet | 32 |

KAZ09.3.33 tena praṇihitān sattrī brūyāt | 33 |

KAZ09.3.34 iti siddhiḥ | 34 |

KAZ09.3.35 parasya ca-enān kopān utthāpayet, ātmanaś ca śamayet | 35 |

KAZ09.3.36 yaḥ kopaṃ kartuṃ śamayituṃ vā śaktas tatra-upajāpaḥ kāryaḥ | 36 |