Chapter 7 (Sections 145; 146): Dangers with Advantage, Disadvantage and Uncertainty; Overcoming Dangers by Different Means

K tr. 494, K2 tr. 427

KAZ09.7.01 kāma.ādir utsekaḥ svāḥ prakṛtīḥ kopayati, apanayo bāhyāḥ | 1 |

KAZ09.7.02 tad ubhayam āsurī vṛttiḥ | 2 |

KAZ09.7.03 sva.jana.vikāraḥ kopaḥ | 3 |

KAZ09.7.04 para.vṛddhi.hetuṣu āpad.artho 'narthaḥ saṃśaya iti | 4 |

KAZ09.7.05 yo 'rthaḥ śatru.vṛddhim aprāptaḥ karoti, prāptaḥ pratyādeyaḥ pareṣāṃ bhavati, prāpyamāṇo vā kṣaya.vyaya.udayo bhavati, sa bhavaty āpad.arthaḥ | 5 |

KAZ09.7.06 yathā sāmantānām āmiṣa.bhūtaḥ sāmanta.vyasanajo lābhaḥ, śatru.prārthito vā sva.bhāva.adhigamyo lābhaḥ, paścāt kopena pārṣṇi.grāheṇa vā vigṛhītaḥ purastāl.lābhaḥ, mitra.ucchedena sandhi.vyatikrameṇa vā maṇḍala.viruddho lābhaḥ ity āpad.arthaḥ | 6 |

KAZ09.7.07 svataḥ parato vā bhaya.utpattir ity anarthaḥ | 7 |

KAZ09.7.08 tayoḥ artho na vā-iti, anartho na vā-iti, artho 'nartha iti, anartho 'rtha iti saṃśayaḥ | 8 |

KAZ09.7.09 śatru.mitram utsāhayitum artho na vā-iti saṃśayaḥ | 9 |

KAZ09.7.10 śatru.balam artha.mānābhyām āvāhayitum anartho na vā-iti saṃśayaḥ | 10 |

KAZ09.7.11 balavat.sāmantāṃ bhūmim ādātum artho 'nartha iti saṃśayaḥ | 11 |

KAZ09.7.12 jāyasā sambhūyayānam anartho 'rtha iti saṃśayaḥ | 12 |

KAZ09.7.13 teṣām artha.saṃśayam upagacchet | 13 |

230

KAZ09.7.14 artho 'rtha.anubandhaḥ, artho niranubandhaḥ, artho 'nartha.anubandhaḥ, anartho 'rtha.anubandhaḥ, anartho niranubandhaḥ, anartho 'nartha.anubandhaḥ ity anubandha.ṣaḍ.vargaḥ | 14 |

KAZ09.7.15 śatrum utpāṭya pārṣṇi.grāha.ādānam artho 'nartha.anubandhaḥ | 15 |

KAZ09.7.16 udāsīnasya daṇḍa.anugrahaḥ phalena artho niranubandhaḥ | 16 |

KAZ09.7.17 parasya-antar.ucchedanam artho 'nartha.anubandhaḥ | 17 |

KAZ09.7.18 śatru.prativeśasya-anugrahaḥ kośa.daṇḍābhyām anartho 'nartha.anubandhaḥ | 18 |

KAZ09.7.19 hīna.śaktim utsāhya nivṛttir anartho niranubandhaḥ | 19 |

KAZ09.7.20 jyāyāṃsam utthāpya nivṛttir anartho 'nartha.anubandhaḥ | 20 |

KAZ09.7.21 teṣāṃ pūrvaḥ pūrvaḥ śreyān upasamprāptum | 21 |

KAZ09.7.22 iti kārya.avasthāpanam | 22 |

KAZ09.7.23 samantato yugapad.artha.utpattiḥ samantato 'rtha.āpad bhavati | 23 |

KAZ09.7.24 sā-eva pārṣṇi.grāha.vigṛhītā samantato 'rtha.saṃśaya.āpad bhavati | 24 |

KAZ09.7.25 tayor mitra.ākranda.upagrahāt siddhiḥ | 25 |

KAZ09.7.26 samantataḥ śatrubhyo bhaya.utpattiḥ samantto 'nartha.āpad bhavati | 26 |

KAZ09.7.27 sā-eva mitra.vigṛhītā samantato 'nartha.saṃśaya.āpad bhavati | 27 |

KAZ09.7.28 tayoś cala.amitra.ākranda.upagrahāt siddhiḥ, para.miśra.apratīkāro vā | 28 |

KAZ09.7.29 ito lābha itarato lābha ity ubhayato 'rtha.āpad bhavati | 29 |

KAZ09.7.30 tasyāṃ samantato 'rthāyāṃ ca lābha.guṇa.yuktam artham ādātuṃ yāyāt | 30 |

KAZ09.7.31 tulye lābha.guṇe pradhānam āsannam anatipātinam ūno vā yena bhavet tam ādātuṃ yāyāt | 31 |

KAZ09.7.32 ito 'nartha itarato 'nartha ity ubhayato 'nartha.āpat | 32 |

KAZ09.7.33 tasyāṃ samantato 'narthāyāṃ ca mitrebhyaḥ siddhiṃ lipseta | 33 |

KAZ09.7.34 mitra.abhāve prakṛtīnāṃ laghīyasya-ekato 'narthāṃ sādhayet, ubhayato 'narthāṃ jyāyasyā, samantato 'narthāṃ mūlena pratikuryāt | 34 |

KAZ09.7.35 aśakye sarvam utsṛjya-apagacchet | 35 |

KAZ09.7.36 dṛṣṭā hi jīvataḥ punar.āvṛttir yathā suyātrā.udayanābhyām | 36 |

KAZ09.7.37 ito lābha itarato rājya.abhimarśa ity ubhayato 'rtha.anartha.āpad bhavati | 37 |

KAZ09.7.38 tasyām anartha.sādhako yo 'rthas tam ādātuṃ yāyāt | 38 |

KAZ09.7.39 anyathā hi rājya.abhimarśaṃ vārayet | 39 |

KAZ09.7.40 etayā samantato 'rtha.anartha.āpad vyākhyātā | 40 |

KAZ09.7.41 ito 'nartha itarato 'rtha.saṃśaya ity ubhayato 'nartha.artha.saṃśayā | 41 |

KAZ09.7.42 tasyāṃ pūrvam anarthaṃ sādhayet, tat.siddhāv artha.saṃśayam | 42 |

KAZ09.7.43 etayā samantato 'nartha.artha.saṃśayā vyākhyātā | 43 |

231

KAZ09.7.44 ito 'rtha itarato 'nartha.saṃśaya ity ubhayato 'rtha.anartha.saṃśaya.āpad | 44 |

KAZ09.7.45 etayā samantato 'rtha.anartha.saṃśayā vyākhyātā | 45 |

KAZ09.7.46 tasyāṃ pūrvāṃ pūrvāṃ prakṛtīnām anartha.saṃśayān mokṣayituṃ yateta | 46 |

KAZ09.7.47 śreyo hi mitram anartha.saṃśaye tiṣṭhan na daṇḍaḥ, daṇḍo vā na kośa iti | 47 |

KAZ09.7.48 samagra.mokṣaṇa.abhāve prakṛtīnām avayavān mokṣayituṃ yateta | 48 |

KAZ09.7.49 tatra puruṣa.prakṛtīnāṃ bahulam anuraktaṃ vā tīkṣṇa.lubdha.varjam, dravya.prakṛtīnāṃ sāraṃ mahā.upakāraṃ vā | 49 |

KAZ09.7.50 sandhinā-āsanena dvaidhī.bhāvena vā laghūni, viparyayair gurūṇi | 50 |

KAZ09.7.51 kṣaya.sthāna.vṛddhīnāṃ ca-uttara.uttaraṃ lipseta | 51 |

KAZ09.7.52 prātilomyena vā kṣaya.ādīnām āyatyāṃ viśeṣaṃ paśyet | 52 |

KAZ09.7.53 iti deśa.avasthāpanam | 53 |

KAZ09.7.54 etena yātrā.ādi.madhya.anteṣv artha.anartha.saṃśayānām upasamprāptir vyākhyātā | 54 |

KAZ09.7.55 nirantara.yogitvāc ca-artha.anartha.saṃśayānāṃ yātrā.ādāv arthaḥ śreyān upasamprāptuṃ pārṣṇi.grāha.āsāra.pratighāte kṣaya.vyaya.pravāsa.pratyādeye mūla.rakṣaṇeṣu ca bhavati | 55 |

KAZ09.7.56 tathā-anarthaḥ saṃśayo vā sva.bhūmiṣṭhasya viṣahyo bhavati | 56 |

KAZ09.7.57 etena yātrā.madhye 'rtha.anartha.saṃśayānām upasamprāptir vyākhyātā | 57 |

KAZ09.7.58 yātrā.ante tu karśanīyam ucchedanīyaṃ vā karśayitvā-ucchidya vā-arthaḥ śreyān upasamprāptuṃ na-anarthaḥ saṃśayo vā para.ābādha.bhayāt | 58 |

KAZ09.7.59 sāmavāyikānām apurogasya tu yātrā.madhya.antago 'narthaḥ saṃśayo vā śreyān upasamprāptum anirbandha.gāmitvāt | 59 |

KAZ09.7.60 artho dharmaḥ kāma ity artha.tri.vargaḥ | 60 |

KAZ09.7.61 tasya pūrvaḥ pūrvaḥ śreyān upasamprāptum | 61 |

KAZ09.7.62 anartho 'dharmaḥ śoka ity anartha.tri.vargaḥ | 62 |

KAZ09.7.63 tasya pūrvaḥ pūrvaḥ śreyān pratikartum | 63 |

KAZ09.7.64 artho 'nartha iti, dharmo 'dharma iti, kāmaḥ śoka iti saṃśaya.tri.vargaḥ | 64 |

KAZ09.7.65 tasya-uttara.pakṣa.siddhau pūrva.pakṣaḥ śreyān upasamprāptum | 65 |

KAZ09.7.66 iti kāla.avasthāpanam | 66 |

KAZ09.7.67 ity āpadaḥ - tāsāṃ siddhiḥ | 67 |

232

KAZ09.7.68 putra.bhrātṛ.bandhuṣu sāma.dānābhyāṃ siddhir anurūpā, paura.jānapada.daṇḍa.mukhyeṣu dāna.bhedābhyām, sāmanta.āṭavikeṣu bheda.daṇḍābhyām | 68 |

KAZ09.7.69 eṣā-anulomā, viparyaye pratilomā | 69 |

KAZ09.7.70 mitra.amitreṣu vyāmiśrā siddhiḥ | 70 |

KAZ09.7.71 paraspara.sādhakā hy upāyāḥ | 71 |

KAZ09.7.72 śatroḥ śaṅkita.amātyeṣu sāntvaṃ prayuktaṃ śeṣa.prayogaṃ nivartayati, dūṣya.amātyeṣu dānam, saṅghāteṣu bhedaḥ, śaktimatsu daṇḍa iti | 72 |

KAZ09.7.73 guru.lāghava.yogāc ca-āpadāṃ niyoga.vikalpa.samuccayā bhavanti | 73 |

KAZ09.7.74 "anena-eva-upāyena na-anyena" iti niyogaḥ | 74 |

KAZ09.7.75 "anena vā-anyena vā" iti vikalpaḥ | 75 |

KAZ09.7.76 "anena-anyena ca" iti samuccayaḥ | 76 |

KAZ09.7.77 teṣām eka.yogāś catvāras tri.yogāś ca, dvi.yogāḥ ṣaṭ, ekaś catur.yogaḥ | 77 |

KAZ09.7.78 iti pañca.daśa.upāyāḥ | 78 |

KAZ09.7.79 tāvantaḥ pratilomāḥ | 79 |

KAZ09.7.80 teṣām ekena-upāyena siddhir eka.siddhiḥ, dvābhyāṃ dvi.siddhiḥ, tribhis tri.siddhiḥ, caturbhiś catuḥ.siddhir iti | 80 |

KAZ09.7.81 dharma.mūlatvāt kāma.phalatvāc ca-arthasya dharma.artha.kāma.anubandhā yā-arthasya siddhiḥ sā sarva.artha.siddhiḥ | 81 | iti siddhayah |

KAZ09.7.82 daivād agnir udakaṃ vyādhiḥ pramāro vidravo durbhikṣam āsurī sṛṣṭir ity āpadaḥ | 82 |

KAZ09.7.83 tāsāṃ daivata.brāhmaṇa.rpaṇipātataḥ siddhiḥ | 83 |

KAZ09.7.84ab ativṛṣṭir avṛṣṭir vā sṛṣṭir vā yā-āsurī bhavet |
KAZ09.7.84cd tasyām ātharvaṇaṃ karma siddha.ārambhāś ca siddhayaḥ || 84 ||