Chapter 3 (Sections 150; 151; 152): Covert Fighting; Encouraging the Troops; Disposition of Troops

K tr. 506, K2 tr. 438

KAZ10.3.01 bala.viśiṣṭaḥ kṛta.upajāpaḥ prativihita.ṛtuḥ sva.bhūmyāṃ prakāśa.yuddham upeyāt | 1 |

KAZ10.3.02 viparyaye kūṭa.yuddham | 2 |

KAZ10.3.03 bala.vyasana.avaskanda.kāleṣu param abhihanyāt, abhūmiṣṭhaṃ vā sva.bhūmiṣṭhaḥ, prakṛti.pragraho vā sva.bhūmiṣṭham | 3 |

KAZ10.3.04 dūṣya.amitra.aṭavī.balair vā bhaṅgaṃ dattvā vibhūmi.prāptaṃ hanyāt | 4 |

KAZ10.3.05 saṃhata.anīkaṃ hastibhir bhedayet | 5 |

KAZ10.3.06 pūrvaṃ bhaṅga.pradānena-anupralīnaṃ bhinnam abhinnaḥ pratinivṛtya hanyāt | 6 |

KAZ10.3.07 purastād abhihatya pracalaṃ vimukhaṃ vā pṛṣṭhato hasty.aśvena-abhihanyāt | 7 |

KAZ10.3.08 pṛṣṭhato 'bhihatyā pracalaṃ vimukhaṃ vā purastāt sāra.balena-abhihanyāt | 8 |

KAZ10.3.09 tābhyāṃ pārśva.abhigātau vyākhyātau | 9 |

KAZ10.3.10 yato vā dūṣya.phalgu.balaṃ tato 'bhihanyāt | 10 |

236

KAZ10.3.11 purastād viṣamāyāṃ pṛṣṭhato 'bhihanyāt | 11 |

KAZ10.3.12 pṛṣṭhato viṣamāyāṃ purastād abhihanyāt | 12 |

KAZ10.3.13 pārśvato viṣamāyām itarato 'bhihanyāt | 13 |

KAZ10.3.14 dūṣya.amitra.aṭavī.balair vā pūrvaṃ yodhayitvā śrāntam aśrāntaḥ param abhihanyāt | 14 |

KAZ10.3.15 dūṣya.balena vā svayaṃ bhaṅgaṃ dattvā "jitam" iti viśvastam aviśvastaḥ sattra.apāśrayo 'bhihanyāt | 15 |

KAZ10.3.16 sārtha.vraja.skandha.āvāra.saṃvāha.vilopa.pramattam apramatto 'bhihanyāt | 16 |

KAZ10.3.17 phalgu.bala.avacchanna.sāra.balo vā para.vīrān anupraviśya hanyāt | 17 |

KAZ10.3.18 go.grahaṇena śvā.pada.vadhena vā para.vīrān ākṛṣya sattrac.channo 'bhihanyāt | 18 |

KAZ10.3.19 rātrāv avaskandena jāgarayitvā nidrā.klāntān avasuptān vā divā hanyāt | 19 |

KAZ10.3.20 sapāda.carma.kośair vā hastibhiḥ sauptikaṃ dadyāt | 20 |

KAZ10.3.21 ahaḥ.samnāha.pariśrāntān apara.ahne 'bhihanyāt | 21 |

KAZ10.3.22 śuṣka.carma.vṛtta.śarkara.ākośakair go.mahiṣa.uṣṭra.yūthair vā trasnubhir akṛta.hasty.aśvaṃ bhinnam abhinnaḥ pratinivṛttaṃ hanyāt | 22 |

KAZ10.3.23 pratisūrya.vātaṃ vā sarvam abhihanyāt | 23 |

KAZ10.3.24 dhānvana.vana.saṅkaṭa.paṅka.śaila.nimna.viṣama.nāvo gāvaḥ śakaṭavyūho nīhāro rātrir iti sattrāṇi | 24 |

KAZ10.3.25 pūrve ca praharaṇa.kālāḥ kūṭa.yuddha.hetavaḥ | 25 |

KAZ10.3.26 saṅgrāmas tu nirdiṣṭa.deśa.kālo dharmiṣṭhaḥ | 26 |

KAZ10.3.27 saṃhatya daṇḍaṃ brūyāt "tulya.vetano 'smi, bhavadbhiḥ saha bhogyam idaṃ rājyam, mayā-abhihitaiḥ paro 'bhihantavyaḥ" iti | 27 |

KAZ10.3.28 vedeṣv apy anuśrūyate samāpta.dakṣiṇānāṃ yajñānām avabhṛtheṣu "sā te gatir yā śūrāṇām" iti | 28 |

KAZ10.3.29 api-iha ślokau bhavataḥ | 29 |

KAZ10.3.30ab "yān yajña.saṅghais tapasā ca viprāḥ svarga.eṣiṇaḥ pātra.cayaiś ca yānti |
KAZ10.3.30cd kṣaṇena tān apy atiyānti śūrāḥ prāṇān suyuddheṣu parityajantaḥ || 30 ||
KAZ10.3.31ab "navaṃ śarāvaṃ salilasya pūrṇaṃ susaṃskṛtaṃ darbha.kṛta.uttarīyam |
KAZ10.3.31cd tat tasya mā bhūn narakaṃ ca gacched yo bhartṛ.piṇḍasya kṛte na yudhyet || 31 ||" iti |

KAZ10.3.32 mantri.purohitābhyām utsāhayed yodhān vyūha.sampadā | 32 |

237

KAZ10.3.33 kārtāntika.ādiś ca-asya vargaḥ sarvajña.daivata.samyoga.khyāpanābhyāṃ sva.pakṣam uddharṣayet, para.pakṣaṃ ca-udvejayet | 33 |

KAZ10.3.34 "śvo yuddham" iti kṛta.upavāsaḥ śastra.vāhanaṃ ca-anuśayīta | 34 |

KAZ10.3.35 atharvabhiś ca juhuyāt | 35 |

KAZ10.3.36 vijaya.yuktāḥ svargīyāś ca-āśiṣo vācayet | 36 |

KAZ10.3.37 brāhmaṇebhyaś ca-ātmānam atisṛjet | 37 |

KAZ10.3.38 śaurya.śilpa.abhijana.anurāga.yuktam artha.mānābhyām avisaṃvāditam anīka.garbhaṃ kurvīta | 38 |

KAZ10.3.39 pitṛ.putra.bhrātṛkāṇām āyudhīyānām adhvajaṃ muṇḍa.anīkaṃ rāja.sthānam | 39 |

KAZ10.3.40 hastī ratho vā rāja.vāhanam aśva.anubandhaḥ | 40 |

KAZ10.3.41 yat prāya.sainyo yatra vā vinītaḥ syāt t (tad?) adhirohayet | 41 |

KAZ10.3.42 rāja.vyañjano vyūha.adhiṣṭhānam āyojyaḥ | 42 |

KAZ10.3.43 sūta.māgadhāḥ śūrāṇāṃ svargam asvargaṃ bhīrūṇāṃ jāti.saṅgha.kula.karma.vṛtta.stavaṃ ca yodhānāṃ varṇayeyuḥ | 43 |

KAZ10.3.44 purohita.puruṣāḥ kṛtya.abhicāraṃ brūyuḥ, yantrika.vardhaki.mauhūrtikāḥ sva.karma.siddhim asiddhiṃ pareṣām | 44 |

KAZ10.3.45 senā.patir artha.mānābhyām abhisaṃskṛtam anīkam ābhāṣeta - "śata.sāhasro rāja.vadhaḥ, pañcāśat.sāhasraḥ senā.pati.kumāra.vadhaḥ, daśa.sāhasraḥ pravīra.mukhya.vadhaḥ, pañca.sāhasro hasti.ratha.vadhaḥ, sāhasro 'śva.vadhaḥ, śatyaḥ patti.mukhya.vadhaḥ, śiro viṃśatikaṃ bhoga.dvaiguṇyaṃ svayaṃ.grāhaś ca" iti | 45 |

KAZ10.3.46 tad eṣāṃ daśa.varga.adhipatayo vidyuḥ | 46 |

KAZ10.3.47 cikitsakāḥ śastra.yantra.agada.sneha.vastra.hastāḥ striyaś ca-anna.pāna.rakṣiṇyaḥ puruṣāṇām uddharṣaṇīyāḥ pṛṣṭhatas tiṣṭheyuḥ | 47 |

KAZ10.3.48 adakṣiṇā.mukhaṃ pṛṣṭhataḥ.sūryam anuloma.vātam anīkaṃ sva.bhūmau vyūheta | 48 |

KAZ10.3.49 para.bhūmi.vyūhe ca-aśvāṃś cārayeyuḥ | 49 |

KAZ10.3.50 yatra sthānaṃ prajavaś ca-abhūmir vyūhasya tatra sthitaḥ prajavitaś ca-ubhayathā jīyeta | 50 |

KAZ10.3.51 viparyaye jayati, ubhayathā sthāne prajave ca | 51 |

KAZ10.3.52 samā viṣamā vyāmiśrā vā bhūmir iti purastāt pārśvābhyāṃ paścāc ca jñeyā | 52 |

KAZ10.3.53 samāyāṃ daṇḍa.maṇḍala.vyūhāḥ, viṣamāyāṃ bhoga.asaṃhata.vyūhāḥ, vyāmiśrāyāṃ viṣama.vyūhāḥ | 53 |

KAZ10.3.54 viśiṣṭa.balaṃ bhaṅktvā sandhiṃ yāceta | 54 |

KAZ10.3.55 sama.balena yācitaḥ sandadhīta | 55 |

KAZ10.3.56 hīnam anuhanyāt, na tv eva sva.bhūmi.prāptaṃ tyakta.ātmānaṃ vā | 56 |

238
KAZ10.3.57ab punar.āvartamānasya nirāśasya ca jīvite |
KAZ10.3.57cd adhāryo jāyate vegas tasmād bhagnaṃ na pīḍayet || 57 ||