244

Book 11: Policy towards Oligarchies

K tr. 526-532, K2 tr. 454-459

Chapter 1 (Sections 160; 161): The Policy of Sowing Dissensions; Forms of Silent Punishment

K tr. 526, K2 tr. 454

KAZ11.1.01 saṅgha.lābho daṇḍa.mitra.lābhānām uttamaḥ | 1 |

KAZ11.1.02 saṅghā hi saṃhatatvād adhṛṣyāḥ pareṣām | 2 |

KAZ11.1.03 tān anuguṇān bhuñjīta sāma.dānābhyām, viguṇān bheda.daṇḍābhyām | 3 |

KAZ11.1.04 kāmboja.surāṣṭra.kṣatriya.śreṇy.ādayo vārtta.śastra.upajīvinaḥ | 4 |

KAZ11.1.05 licchivika.vṛjika.mallaka.madraka.kukura.kuru.pāñcāla.ādayo rāja.śabda.upajīvinaḥ | 5 |

KAZ11.1.06 sarveṣām āsannāḥ sattriṇaḥ saṅghānāṃ paraspara.nyaṅga.dveṣa.vaira.kalaha.sthānāny upalabhya krama.abhinītaṃ bhedam upacārayeyuḥ "asau tvā vijalpati" iti | 6 |

KAZ11.1.07 evam ubhayato.baddha.roṣāṇāṃ vidyā.śilpa.dyūta.vaihārikeṣv ācārya.vyañjanā bāla.kalahān utpādayeyuḥ | 7 |

KAZ11.1.08 veśa.śauṇḍikeṣu vā pratiloma.praśaṃsābhiḥ saṅgha.mukhya.manuṣyāṇāṃ tīkṣṇāḥ kalahān utpādayeyuḥ, kṛtya.pakṣa.upagraheṇa vā | 8 |

KAZ11.1.09 kumārakān viśiṣṭac.chindikayā hīnac.chindikān utsāhayeyuḥ | 9 |

KAZ11.1.10 viśiṣṭānāṃ ca-eka.pātraṃ vivāhaṃ vā hīnebhyo vārayeyuḥ | 10 |

KAZ11.1.11 hīnān vā viśiṣṭair eka.pātre vivāhe vā yojayeyuḥ | 11 |

KAZ11.1.12 avahīnān vā tulya.bhāva.upagamane kulataḥ pauruṣataḥ sthāna.viparyāsato vā | 12 |

KAZ11.1.13 vyavahāram avasthitaṃ vā pratiloma.sthāpanena niśāmayeyuḥ | 13 |

KAZ11.1.14 vivāda.padeṣu vā dravya.paśu.manuṣya.abhighātena rātrau tīkṣṇāḥ kalahān utpādayeyuḥ | 14 |

KAZ11.1.15 sarveṣu ca kalaha.sthāneṣu hīna.pakṣaṃ rājā kośa.daṇḍābhyām upagṛhya pratipakṣa.vadhe yojayet | 15 |

KAZ11.1.16 bhinnān apavāhayed vā | 16 |

KAZ11.1.17 bhūmau ca-eṣāṃ pañca.kulīṃ daśa.kulīṃ vā kṛṣyāyāṃ niveśayet | 17 |

KAZ11.1.18 ekasthā hi śastra.grahaṇa.samarthāḥ syuḥ | 18 |

KAZ11.1.19 samavāye ca-eṣām atyayaṃ sthāpayet | 19 |

KAZ11.1.20 rāja.śabdibhir avaruddham avakṣiptaṃ vā kulyam abhijātaṃ rāja.putratve sthāpayet | 20 |

KAZ11.1.21 kārtāntika.ādiś ca-asya vargo rāja.lakṣaṇyatāṃ saṅgheṣu prakāśayet | 21 |

KAZ11.1.22 saṅgha.mukhyāṃś ca dharmiṣṭhā-245 n upajapet "sva.dharmam amuṣya rājñaḥ putre bhrātari vā pratipadyadhvam" iti | 22 |

KAZ11.1.23 pratipanneṣu kṛtya.pakṣa.upagraha.artham arthaṃ daṇḍaṃ ca preṣayet | 23 |

KAZ11.1.24 vikrama.kāle śauṇḍika.vyañjanāḥ putra.dāra.preta.apadeśena "naiṣecanikam" iti madana.rasa.yuktān madya.kumbhān-śataśaḥ prayaccheyuḥ | 24 |

KAZ11.1.25 caitya.daivata.dvāra.rakṣā.sthāneṣu ca sattriṇaḥ samaya.karma.nikṣepaṃ sahiraṇya.abhijñāna.mudrāṇi hiraṇya.bhājanāni ca prarūpayeyuḥ | 25 |

KAZ11.1.26 dṛśyamāneṣu ca saṅgheṣu "rājakīyāḥ" ity āvedayeyuḥ | 26 |

KAZ11.1.27 atha-avaskandaṃ dadyāt | 27 |

KAZ11.1.28 saṅghānāṃ vā vāhana.hiraṇye kālike gṛhītvā saṅgha.mukhyāya prakhyātaṃ dravyaṃ prayacchet | 28 |

KAZ11.1.29 tad eṣāṃ yācite "dattam amuṣmai mukhyāya" iti brūyāt | 29 |

KAZ11.1.30 etena skandha.āvāra.aṭavī.bhedo vyākhyātaḥ | 30 |

KAZ11.1.31 saṅgha.mukhya.putram ātma.sambhāvitaṃ vā sattrī grāhayet "amuṣya rājñaḥ putras tvam, śatru.bhayād iha nyasto 'si" iti | 31 |

KAZ11.1.32 pratipannaṃ rājā kośa.daṇḍābhyām upagṛhya saṅgheṣu vikramayet | 32 |

KAZ11.1.33 avāpta.arthas tam api pravāsayet | 33 |

KAZ11.1.34 bandhakī.poṣakāḥ plavaka.naṭa.nartaka.saubhikā vā praṇihitāḥ strībhiḥ parama.rūpa.yauvanābhiḥ saṅgha.mukhyān unmādayeyuḥ | 34 |

KAZ11.1.35 jāta.kāmānām anyatamasya pratyayaṃ kṛtvā-anyatra gamanena prasabha.haraṇena vā kalahān utpādayeyuḥ | 35 |

KAZ11.1.36 kalahe tīkṣṇāḥ karma kuryuḥ "hato 'yam itthaṃ kāmukaḥ" iti | 36 |

KAZ11.1.37 visaṃvāditaṃ vā marṣayamāṇam abhisṛtya strī brūyāt "asau māṃ mukhyas tvayi jāta.kāmāṃ bādhate, tasmin-jīvati na-iha sthāsyāmi" iti ghātam asya prayojayet | 37 |

KAZ11.1.38 prasahya.apahṛtā vā vana.ante kriḍā.gṛhe vā-apahartāraṃ rātrau tīkṣṇena ghātayet, svayaṃ vā rasena | 38 |

KAZ11.1.39 tataḥ prakāśayet "amunā me priyo hataḥ" iti | 39 |

KAZ11.1.40 jāta.kāmaṃ vā siddha.vyañjanaḥ sāṃvadanikībhir auṣadhībhiḥ saṃvāsya rasena-atisandhāya-apagacchet | 40 |

KAZ11.1.41 tasminn apakrānte sattriṇaḥ para.prayogam abhiśaṃseyuḥ | 41 |

KAZ11.1.42 āḍhya.vidhavā gūḍha.ājīvā yoga.striyo vā dāya.nikṣepa.arthaṃ vivadamānāḥ saṅgha.mukhyān unmādayeyuḥ, aditi.kauśika.striyo nartakī.gāyanā vā | 42 |

KAZ11.1.43 pratipannān gūḍha.veśmasu rātri.samāgama.praviṣṭāṃs tīkṣṇā hanyur baddhvā hareyur vā | 43 |

246

KAZ11.1.44 sattrī vā strī.lolupaṃ saṅgha.mukhyaṃ prarūpayet "amuṣmin grāme daridra.kullam apasṛtam, tasya strī rāja.arhā, gṛhāṇa-enām" iti | 44 |

KAZ11.1.45 gṛhītāyām ardha.māsa.anantaraṃ siddha.vyañjano dūṣya.saṅgha.mukhya.madhye prakrośet "asau me mukhyo bhāryāṃ snuṣāṃ bhaginīṃ duhitaraṃ vā-adhicarati" iti | 45 |

KAZ11.1.46 taṃ cet saṅgho nigṛhṇīyāt, rājā-enam upagṛhya viguṇeṣu vikramayet | 46 |

KAZ11.1.47 anigṛhīte siddha.vyañjanaṃ rātrau tīkṣṇāḥ pravāsayeyuḥ | 47 |

KAZ11.1.48 tatas tad.vyañjanāḥ prakrośeyuḥ "asau brahmahā brāhmaṇī.jāraś ca" iti | 48 |

KAZ11.1.49 kārtāntika.vyañjano vā kanyām anyena vṛtām anyasya prarūpayet "amuṣya kanyā rāja.patnī rāja.prasavinī ca bhaviṣyati, sarva.svena prasahya vā-enāṃ labhasva" iti | 49 |

KAZ11.1.50 alabhyamānāyāṃ para.pakṣam uddharṣayet | 50 |

KAZ11.1.51 labdhāyāṃ siddhaḥ kalahaḥ | 51 |

KAZ11.1.52 bhikṣukī vā priya.bhāryaṃ mukhyaṃ brūyāt "asau te mukhyo yauvana.utsikto bhāryāyāṃ māṃ prāhiṇot, tasya-ahaṃ bhayāl lekhyam ābharaṇaṃ gṛhītvā-āgatā-asmi, nirdoṣā te bhāryā, gūḍham asmin pratikartavyam, aham api tāvat pratipatsyāmi" iti | 52 |

KAZ11.1.53 evaṃ.ādiṣu kalaha.sthāneṣu svayam utpanne vā kalahe tīkṣṇair utpādite vā hīna.pakṣaṃ rājā kośa.daṇḍābhyām upagṛhya viguṇeṣu vikramayed apavāhayed vā | 53 |

KAZ11.1.54 saṅgheṣv evam eka.rājo varteta | 54 |

KAZ11.1.55 saṅghāś ca-apy evam eka.rājād etebhyo 'tisaṅghān ebhyo rakṣayeyuḥ | 55 |

KAZ11.1.56ab saṅgha.mukhyaś ca saṅgheṣu nyāya.vṛttir hitaḥ priyaḥ |
KAZ11.1.56cd dānto yukta.janas tiṣṭhet sarva.citta.anuvartakaḥ || 56 ||