244

Book 11: Policy towards Oligarchies

K tr. 526-532, K2 tr. 454-459

Chapter 1 (Sections 160; 161): The Policy of Sowing Dissensions; Forms of Silent Punishment

K tr. 526, K2 tr. 454

KAZ11.1.01 saṅgha.lābho daṇḍa.mitra.lābhānām uttamaḥ | 1 |

KAZ11.1.02 saṅghā hi saṃhatatvād adhṛṣyāḥ pareṣām | 2 |

KAZ11.1.03 tān anuguṇān bhuñjīta sāma.dānābhyām, viguṇān bheda.daṇḍābhyām | 3 |

KAZ11.1.04 kāmboja.surāṣṭra.kṣatriya.śreṇy.ādayo vārtta.śastra.upajīvinaḥ | 4 |

KAZ11.1.05 licchivika.vṛjika.mallaka.madraka.kukura.kuru.pāñcāla.ādayo rāja.śabda.upajīvinaḥ | 5 |

KAZ11.1.06 sarveṣām āsannāḥ sattriṇaḥ saṅghānāṃ paraspara.nyaṅga.dveṣa.vaira.kalaha.sthānāny upalabhya krama.abhinītaṃ bhedam upacārayeyuḥ "asau tvā vijalpati" iti | 6 |

KAZ11.1.07 evam ubhayato.baddha.roṣāṇāṃ vidyā.śilpa.dyūta.vaihārikeṣv ācārya.vyañjanā bāla.kalahān utpādayeyuḥ | 7 |

KAZ11.1.08 veśa.śauṇḍikeṣu vā pratiloma.praśaṃsābhiḥ saṅgha.mukhya.manuṣyāṇāṃ tīkṣṇāḥ kalahān utpādayeyuḥ, kṛtya.pakṣa.upagraheṇa vā | 8 |

KAZ11.1.09 kumārakān viśiṣṭac.chindikayā hīnac.chindikān utsāhayeyuḥ | 9 |

KAZ11.1.10 viśiṣṭānāṃ ca-eka.pātraṃ vivāhaṃ vā hīnebhyo vārayeyuḥ | 10 |

KAZ11.1.11 hīnān vā viśiṣṭair eka.pātre vivāhe vā yojayeyuḥ | 11 |

KAZ11.1.12 avahīnān vā tulya.bhāva.upagamane kulataḥ pauruṣataḥ sthāna.viparyāsato vā | 12 |

KAZ11.1.13 vyavahāram avasthitaṃ vā pratiloma.sthāpanena niśāmayeyuḥ | 13 |

KAZ11.1.14 vivāda.padeṣu vā dravya.paśu.manuṣya.abhighātena rātrau tīkṣṇāḥ kalahān utpādayeyuḥ | 14 |

KAZ11.1.15 sarveṣu ca kalaha.sthāneṣu hīna.pakṣaṃ rājā kośa.daṇḍābhyām upagṛhya pratipakṣa.vadhe yojayet | 15 |

KAZ11.1.16 bhinnān apavāhayed vā | 16 |

KAZ11.1.17 bhūmau ca-eṣāṃ pañca.kulīṃ daśa.kulīṃ vā kṛṣyāyāṃ niveśayet | 17 |

KAZ11.1.18 ekasthā hi śastra.grahaṇa.samarthāḥ syuḥ | 18 |

KAZ11.1.19 samavāye ca-eṣām atyayaṃ sthāpayet | 19 |

KAZ11.1.20 rāja.śabdibhir avaruddham avakṣiptaṃ vā kulyam abhijātaṃ rāja.putratve sthāpayet | 20 |

KAZ11.1.21 kārtāntika.ādiś ca-asya vargo rāja.lakṣaṇyatāṃ saṅgheṣu prakāśayet | 21 |

KAZ11.1.22 saṅgha.mukhyāṃś ca dharmiṣṭhā-