256

Book 13: Means of Taking a Fort

K tr. 550-572, K2 tr. 474-493

Chapter 1 (Section 171): Instigation to Sedition

K tr. 550, K2 tr. 474

KAZ13.1.01 vijigīṣuḥ para.grāmam avāptu.kāmaḥ sarvajña.daivata.samyoga.khyāpanābhyāṃ sva.pakṣam uddharṣayet, para.pakṣaṃ ca-udvejayet | 1 |

KAZ13.1.02 sarvajña.khyāpanaṃ tu - gṛha.guhya.pravṛtti.jñānena pratyādeśo mukhyānām, kaṇṭaka.śodhana.apasarpa.avagamena prakāśanaṃ rāja.dviṣṭa.kāriṇām, vijñāpya.upāyana.khyāpanam adṛṣṭa.saṃsarga.vidyā.sañjñā.ādibhiḥ, videśa.pravṛtti.jñānaṃ tad ahar eva gṛha.kapotena mudrā.samyuktena | 2 |

KAZ13.1.03 daivata.samyoga.khyāpanaṃ tu - suruṅgā.mukhena-agni.caitya.daivata.pratimāc.chidrān anupraviṣṭair agni.caitya.daivata.vyañjanaiḥ sambhāṣaṇaṃ pūjanaṃ ca, udakād utthitair vā nāga.varuṇa.vyañjanaiḥ sambhāṣaṇaṃ pūjanaṃ ca, rātrāv antar.udake samudra.vālukā.kośaṃ praṇidhāya-agni.mālā.darśanam, śilā.śikya.avagṛhīte plavake sthānam, udaka.bastinā jarāyuṇā vā śiro 'vagūḍha.nāsaḥ pṛṣata.antra.kulīra.nakra.śiṃśumāra.udravasābhir vā śata.pākyaṃ tailaṃ nastaḥ prayogaḥ | 3 |

KAZ13.1.04 tena rātri.gaṇaś carati | 4 |

KAZ13.1.05 ity udaka.caraṇāni | 5 |

KAZ13.1.06 tair varuṇa.nāga.kanyā.vākya.kriyā sambhāṣaṇaṃ ca, kopa.sthāneṣu mukhād agni.dhūma.utsargaḥ | 6 |

KAZ13.1.07 tad asya sva.viṣaye kārtāntika.naimittika.mauhūrtika.paurāṇika.ikṣaṇika.gūḍha.puruṣāḥ sācivya.karās tad.darśinaś ca prakāśayeyuḥ | 7 |

KAZ13.1.08 parasya viṣaye daivata.darśanaṃ divya.kośa.daṇḍa.utpattiṃ ca-asya brūyuḥ | 8 |

KAZ13.1.09 daivata.praśna.nimitta.vāyasa.aṅga.vidyā.svapna.mṛga.pakṣi.vyāhāreṣu ca-asya vijayaṃ brūyuḥ, viparītam amitrasya | 9 |

KAZ13.1.10 sadundubhim ulkāṃ ca parasya nakṣatre darśayeyuḥ | 10 |

KAZ13.1.11 parasya mukhyān mitratvena-upadiśanto dūta.vyañjanāḥ svāmi.satkāraṃ brūyuḥ, sva.pakṣa.bala.ādhānaṃ para.pakṣa.pratighātaṃ ca | 11 |

KAZ13.1.12 tulya.yoga.kṣemam amātyānām āyudhīyānāṃ ca kathayeyuḥ | 12 |

KAZ13.1.13 teṣu vyasana.abhyudaya.avekṣaṇam apatya.pūjanaṃ ca prayuñjīta | 13 |

257

KAZ13.1.14 tena para.pakṣam utsāhayed yathā.uktaṃ purastāt | 14 |

KAZ13.1.15 bhūyaś ca vakṣyāmaḥ | 15 |

KAZ13.1.16 sādhāraṇa.gardabhena dakṣān, lakuṭa.śākhā.hananābhyāṃ daṇḍa.cāriṇaḥ, kula.eḍakena ca-udvignān, aśani.varṣeṇa vimānitān, vidulena-avakeśinā vāyasa.piṇḍena kaitavaja.meghena-iti vihata.āśān durbhaga.alaṅkāreṇa dveṣiṇā-iti pūjā.phalān, vyāghra.carmaṇā mṛtyu.kūṭena ca-upahitān, pīlu.vikhādanena karaka.yoṣṭrayā gardabhī.kṣīrā.abhimanthanena-iti dhruva.upakāriṇa iti | 16 |

KAZ13.1.17 pratipannān artha.mānābhyāṃ yojayet

KAZ13.1.18 dravya.bhaktac.chidreṣu ca-enān dravya.bhakta.dānair anugṛhṇīyāt | 18 |

KAZ13.1.19 apratigṛhṇatāṃ strī.kumāra.alaṅkārān abhihareyuḥ | 19 |

KAZ13.1.20 durbhikṣa.stena.aṭavy.upaghāteṣu ca paura.jānapadān utsāhayantaḥ sattriṇo brūyuḥ "rājānam anugrahaṃ yācāmahe- niranugrahāḥ paratra gacchāmaḥ" iti | 20 |

KAZ13.1.21ab tathā-iti pratipanneṣu dravya.dhānyāny aparigrahaiḥ |
KAZ13.1.21cd sācivyaṃ kāryam ity etad upajāpād bhūtaṃ mahat || 21 ||