Chapter 12 (Sections 7; 8): Appointment of Persons in Secret Service (cont.); Rules for Secret Servants

K tr. 26, K2 tr. 23

KAZ01.12.01 ye ca-apy asmabandhino avaśya.bhartavyās te lakṣaṇam aṅga.vidyāṃ jambhaka.vidyāṃ māyā.gatam āśrama.dharmaṃ nimittam antara.cakram ity adhīyānāḥ sattriṇaḥ, saṃsarga.vidyāṃ ca | 1 |

KAZ01.12.02 ye janapade śūrās tyakta.ātmāno hastinaṃ vyālaṃ vā dravya.hetoḥ pratiyodhayeyus te tīkṣṇāḥ | 2 |

KAZ01.12.03 ye bandhuṣu nihsnehāḥ krūrā alasāś ca te rasadāḥ | 3 |

KAZ01.12.04 parivrājikā vṛtti.kāmā daridrā vidhavā pragalbhā brāhmaṇy antaḥpure kṛta.satkārā mahā.mātra.kulāny abhigacchet | 4 |

KAZ01.12.05 etayā muṇḍā vṛṣalyo vyākhyātāḥ | 5 | iti sañcārāḥ |

KAZ01.12.06 tān rājā sva.viṣaye mantri.purohita.senā.pati.yuva.rāja.dauvārika.antarvaṃśika.praśāstṛ.- samāhartṛ.samnidhātṛ.pradeṣṭṛ.nāyaka.paura.vyāvahārika.kārmāntika.- mantri.pariṣad.adhyakṣa.daṇḍa.durga.antapāla.āṭavikeṣu śraddheya.deśa.veṣa.śilpa.bhāṣā.abhijana.apadeśān bhaktitaḥ sāmarthya.yogāc ca-apasarpayet | 6 |

KAZ01.12.07 teṣāṃ bāhyaṃ cāraṃ chatra.bhṛṅgāra.vyajana.pāduka.āsana.yāna.vāhana.upagrāhiṇas tīkṣṇā vidyuḥ | 7 |

KAZ01.12.08 taṃ sattriṇaḥ saṃsthāsv arpayeyuḥ | 8 |

15

KAZ01.12.09 sūda.ārālika.snāpaka.saṃvāhaka.āstaraka.kalpaka.prasādhaka.udaka.- paricārakā rasadāḥ kubja.vāmana.kirāta.mūka.badhira.jaḍa.andhac.chadmāno naṭa.nartaka.gāyana.vādaka.vāg.jīvana.kuśīlavāḥ striyaś ca-ābhyantaraṃ cāraṃ vidyuḥ | 9 |

KAZ01.12.10 taṃ bhikṣkyaḥ saṃsthāsv aprayeyuḥ | 10 |

KAZ01.12.11 saṃsthānām antevāsinaḥ sañjñā.lipibhiś cāra.sañcāraṃ kuryuḥ | 11 |

KAZ01.12.12 na ca-anyonyaṃ saṃsthās te vā vidyuḥ | 12 |

KAZ01.12.13 bhikṣukī.pratiṣedhe dvāhstha.paramparā mātā.pitṛ.vyañjanāḥ śilpa.kārikāḥ kuśīlavā dāsyo vā gīta.pāṭhya.vādya.bhāṇḍa.gūḍha.lekhya.sañjñābhir vā cāraṃ nirhareyuḥ.| 13 |

KAZ01.12.14 dīrgha.roga.unmāda.agni.rasa.visargeṇa vā gūḍha.nirgamanam | 14 |

KAZ01.12.15 trayāṇām eka.vākye sampratyayaḥ | 15 |

KAZ01.12.16 teṣām abhīkṣṇa.vinipāte tūṣṇīṃ.daṇḍaḥ pratiṣedhaḥ | 16 |

KAZ01.12.17 kaṇṭaka.śodhana.uktāś ca-apasarpāḥ pareṣu kṛta.vetanā vaseyur asampātinaś cāra.artham | 17 |

KAZ01.12.18 ta ubhaya.vetanāḥ | 18 |

KAZ01.12.19ab gṛhīta.putra.dārāṃś ca kuryād ubhaya.vetanān |
KAZ01.12.19cd tāṃś ca-ari.prahitān vidyāt teṣāṃ śaucaṃ ca tadvidhaiḥ || 19 ||
KAZ01.12.20ab evaṃ śatrau ca mitre ca madhyame ca-āvapec carān |
KAZ01.12.20cd udāsīne ca teṣāṃ ca tīrtheṣv aṣṭādaśasv api || 20 ||
KAZ01.12.21ab antar.gṛha.carās teṣāṃ kubja.vāmana.paṇḍakāḥ |
KAZ01.12.21cd śilpavatyaḥ striyo mūkāś citrāś ca mleccha.jātayaḥ || 21 ||
KAZ01.12.22ab durgeṣu vaṇijaḥ saṃsthā durga.ante siddha.tāpasāḥ |
KAZ01.12.22cd karṣaka.udāsthitā rāṣṭre rāṣṭra.ante vraja.vāsinaḥ || 22 ||
KAZ01.12.23ab vane vana.carāḥ kāryāḥ śramaṇa.āṭavika.ādayaḥ |
KAZ01.12.23cd para.pravṛtti.jñāna.arthāḥ śīghrāś.cāra.paramparāḥ || 23 ||
KAZ01.12.24ab parasya ca-ete boddhavyās tādṛśair eva tādṛśāḥ |
KAZ01.12.24cd cāra.sañcāriṇaḥ saṃsthā gūḍhāś ca-agūḍha.sañjñitāḥ || 24 ||
16
KAZ01.12.25ab akṛtyān kṛtya.pakṣīyair darśitān kārya.hetubhiḥ |
KAZ01.12.25cd para.apasarpa.jñāna.arthaṃ mukhyān anteṣu vāsayet || 25 ||