Chapter 13 (Section 9): Keeping a Watch over One's Seducible and Non-seducible Parties

K tr. 31, K2 tr. 28

KAZ01.13.01 kṛta.mahā.mātra.apasarpaḥ paura.jānapadān apasarpayet | 1 |

KAZ01.13.02 sattriṇo dvandvinas tīrtha.sabhā.pūga.jana.samavāyeṣu vivādaṃ kuryuḥ | 2 |

KAZ01.13.03 "sarva.guṇa.sampannaś ca-ayaṃ rājā śrūyate, na ca-asya kaścid guṇo dṛśyate yaḥ paura.jānapadān daṇḍa.karābhyāṃ pīḍayati" iti | 3 |

KAZ01.13.04 tatra ye 'nupraśaṃseyus tān itaras taṃ ca pratiṣedhayet | 4 |

KAZ01.13.05 "mātsya.nyāya.abhibhūtāḥ prajā manuṃ vaivasvataṃ rājānaṃ cakrire | 5 |

KAZ01.13.06 dhānya.ṣaḍ.bhāgaṃ paṇya.daśa.bhāgaṃ hiraṇyaṃ ca-asya bhāga.dheyaṃ prakalpayām-āsuḥ | 6 |

KAZ01.13.07 tena bhṛtā rājānaḥ prajānāṃ yoga.kṣema.āvahāḥ | 7 |

KAZ01.13.08 teṣāṃ kilbiṣam adaṇḍa.karā haranty ayoga.kṣema.āvahāś ca prajānām | 8 |

KAZ01.13.09 tasmād uñcha.ṣaḍ.bhāgam āraṇyakā-api nirvapanti - "tasya-etad bhāga.dheyaṃ yo 'smān gopāyati" iti | 9 |

KAZ01.13.10 indra.yama.sthānam etad rājānaḥ pratyakṣa.heḍa.prasādāḥ | 10 |

KAZ01.13.11 tān avamanyamānān daivo 'pi daṇḍaḥ spṛśati | 11 |

KAZ01.13.12 tasmād rājāno na-avamantavyāḥ | 12 |

KAZ01.13.13 ity evaṃ kṣudrakān pratiṣedhayet | 13 |

KAZ01.13.14 kiṃ.vadantīṃ ca vidyuḥ | 14 |

KAZ01.13.15 ye ca-asya dhānya.paśu.hiraṇyāny ājīvanti, tair upakurvanti vyasane 'bhyudaye vā, kupitaṃ bandhuṃ rāṣṭraṃ vā vyāvartayanti, amitram āṭavikaṃ vā pratiṣedhayanti, teṣāṃ muṇḍa.jaṭila.vyañjanās tuṣṭa.atuṣṭatvaṃ vidyuḥ | 15 |

KAZ01.13.16 tuṣṭān bhūyo 'rtha.mānābhyāṃ pūjayet | 16 |

17

KAZ01.13.17 atuṣṭāṃs tuṣṭi.hetos tyāgena sāmnā ca prasādayet | 17 |

KAZ01.13.18 parasparād vā bhedayed enān, sāmanta.āṭavika.tat.kulīna.aparuddhebhyaś ca | 18 |

KAZ01.13.19 tathā-apy atuṣyato daṇḍa.kara.sādhana.adhikāreṇa janapada.vidveṣaṃ grāhayet | 19 |

KAZ01.13.20 viviṣṭān upāṃśu.daṇḍena janapada.kopena vā sādhayet | 20 |

KAZ01.13.21 gupta.putra.dārān ākara.karma.anteṣu vā vāsayet pareṣām āspada.bhayāt | 21 |

KAZ01.13.22 kruddha.lubdha.bhīta.māninas tu pareṣāṃ kṛtyāḥ | 22 |

KAZ01.13.23 teṣāṃ kārtāntika.naimittika.mauhūrtika.vyañjanāḥ paraspara.abhisambandham amitra.āṭavika.sambandhaṃ vā vidyuḥ | 23 |

KAZ01.13.24 tuṣṭān artha.mānābhyāṃ pūjayet | 24 |

KAZ01.13.25 atuṣṭān sāma.dāna.bheda.daṇḍaiḥ sādhayet | 25 |

KAZ01.13.26ab evaṃ sva.viṣaye kṛtyān akṛtyāṃś ca vicakṣaṇaḥ |
KAZ01.13.26cd para.upajāpāt samrakṣet pradhānān kṣudrakān api || 26 ||