Chapter 16 (Section 12): Rules for the Envoy

K tr. 41, K2 tr. 36

KAZ01.16.01 udvṛtta.mantro dūta.praṇidhiḥ | 1 |

KAZ01.16.02 amātya.sampadā-upeto nisṛṣṭa.arthaḥ | 2 |

KAZ01.16.03 pāda.guṇa.hīnaḥ parimita.arthaḥ | 3 |

KAZ01.16.04 ardha.guṇa.hīnaḥ śāsana.haraḥ | 4 |

KAZ01.16.05 suprativihita.yāna.vāhana.puruṣa.parivāpaḥ pratiṣṭheta | 5 |

KAZ01.16.06 śāsanam evaṃ vācyaḥ paraḥ, sa vakṣyaty evam, tasya-idaṃ prativākyam, evam atisandhātavyam, ity adhīyāno gacchet | 6 |

KAZ01.16.07 aṭavy.anta.pāla.pura.rāṣṭra.mukhyaiś ca pratisaṃsargaṃ gacchet | 7 |

KAZ01.16.08 anīka.sthāna.yuddha.pratigraha.apasāra.bhūmīr ātmanaḥ parasya ca-avekṣeta | 8 |

KAZ01.16.09 durga.rāṣṭra.pramāṇaṃ sāra.vṛtti.guptic.chidrāṇi ca-upalabheta | 9 |

KAZ01.16.10 para.adhiṣṭhānam anujñātaḥ praviśet | 10 |

KAZ01.16.11 śāsanaṃ ca yathā.uktaṃ brūyāt, prāṇa.ābādhe 'pi dṛṣṭe | 11 |

KAZ01.16.12 parasya vāci vaktre dṛṣṭyāṃ ca prasādaṃ vākya.pūjanam iṣṭa.paripraśnaṃ guṇa.kathā.saṅgam āsannam āsanaṃ satkāram iṣṭeṣu smaraṇaṃ viśvāsa.gamanaṃ ca lakṣayet tuṣṭasya, viparītam atuṣṭasya | 12 |

KAZ01.16.13 taṃ brūyāt - "dūta.mukhā hi rājānaḥ, tvaṃ ca-anye ca | 13 |

KAZ01.16.14 tasmād udyateṣv api22 śastreṣu yathā.uktaṃ vaktāro dūtāḥ | 14 |

KAZ01.16.15 teṣām anta.avasāyino 'py avadhyāḥ, kim aṅga punar brāhmaṇāḥ | 15 |

KAZ01.16.16 parasya-etad vākyam | 16 |

KAZ01.16.17 eṣa dūta.dharmaḥ" iti | 17 |

KAZ01.16.18 vased avisṛṣṭaḥ pūjayā na-utsiktaḥ | 18 |

KAZ01.16.19 pareṣu balitvaṃ na manyeta | 19 |

KAZ01.16.20 vākyam aniṣṭaṃ saheta | 20 |

KAZ01.16.21 striyaḥ pānaṃ ca varjayet | 21 |

KAZ01.16.22 ekaḥ śayīta | 22 |

KAZ01.16.23 supta.mattayor hi bhāva.jñānaṃ dṛṣṭam | 23 |

KAZ01.16.24 kṛtya.pakṣa.upajāpam akṛtya.pakṣe gūḍha.praṇidhānaṃ rāga.aparāgau bhartari randhraṃ ca prakṛtīnāṃ tāpasa.vaidehaka.vyañjanābhyām upalabheta, tayor antevāsibhiś cikitsaka.pāṣaṇḍa.vyañjana.ubhaya.vetanair vā | 24 |

KAZ01.16.25 teṣām asambhāṣāyāṃ yācaka.matta.unmatta.supta.pralāpaiḥ puṇya.sthāna.deva.gṛha.citra.lekhya.sañjñābhir vā cāram upalabheta | 25 |

KAZ01.16.26 upalabdhasya-upajāpam upeyāt | 26 |

KAZ01.16.27 pareṇa ca-uktaḥ svāsāṃ prakṛtīnāṃ pramāṇaṃ na-ācakṣīta | 27 |

KAZ01.16.28 "sarvaṃ veda bhavān" iti brūyāt, kārya.siddhi.karaṃ vā | 28 |

KAZ01.16.29 kāryasya-asiddhāv uparudhyamānas tarkayet - "kiṃ bhartur me vyasanam āsannaṃ paśyan, svaṃ vā vyasanaṃ pratikartu.kāmaḥ, pārṣṇi.grāham āsāram antaḥ.kopam āṭavikaṃ vā samutthāpayitu.kāmaḥ, mitram ākrandaṃ vā vyāghātayitu.kāmaḥ, svaṃ vā parato vigraham antaḥ.kopam āṭavikaṃ vā pratikartu.kāmaḥ, saṃsiddhaṃ vā me bhartur yātrā.kālam abhihantu.kāmaḥ, sasya.paṇya.kupya.saṅgrahaṃ durga.karma bala.samuddānaṃ vā kartu.kāmaḥ, sva.sainyānāṃ vā vyāyāmasya deśa.kālāv ākāṅkṣamāṇaḥ, paribhava.pramādābhyāṃ vā, saṃsarga.anubandha.arthī vā, mām uparuṇaddhi" iti | 29 |

KAZ01.16.30 jñātvā vased apasared vā | 30 |

KAZ01.16.31 prayojanam iṣṭam avekṣeta vā | 31 |

KAZ01.16.32 śāsanam aniṣṭam uktvā bandha.vadha.bhayād avisṛṣṭo 'py apagacchet, anyathā niyamyeta | 32 |

KAZ01.16.33ab preṣaṇaṃ sandhi.pālatvaṃ pratāpo mitra.saṅgrahaḥ |
KAZ01.16.33cd upajāpaḥ suhṛd.bhedo gūḍha.daṇḍa.atisāraṇam || 33 ||
KAZ01.16.34ab bandhu.ratna.apaharaṇaṃ cāra.jñānaṃ parākramaḥ |
KAZ01.16.34cd samādhi.mokṣo dūtasya karma yogasya ca-āśrayaḥ || 34 ||
23
KAZ01.16.35ab sva.dūtaiḥ kārayed etat para.dūtāṃś ca rakṣayet |
KAZ01.16.35cd pratidūta.apasarpābhyāṃ dṛśya.adṛśyaiś ca rakṣibhiḥ || 35 ||