Chapter 1 (Section 180): Devices Used in the Science

K tr. 593, K2 tr. 512

KAZ15.1.01 manuṣyāṇāṃ vṛttir arthaḥ, manuṣyavatī bhūmir ity arthaḥ | 1 |

KAZ15.1.02 tasyāḥ pṛthivyā lābha.pālana.upāyaḥ śāstram artha.śāstram iti | 2 |

KAZ15.1.03 tad.dvātriṃśad yukti.yuktaṃ - adhikaraṇam, vidhānam, yogaḥ, pada.arthaḥ, hetv.arthaḥ, uddeśaḥ, nirdeśaḥ, upadeśaḥ, apadeśaḥ, atideśaḥ, pradeśaḥ, upamānam, artha.āpattiḥ, saṃśayaḥ, prasaṅgaḥ, viparyayaḥ, vākya.śeṣaḥ, anumatam, vyākhyānam, nirvacanam, nidarśanam, apavargaḥ, sva.sañjñā, pūrva.pakṣaḥ, uttara.pakṣaḥ, eka.antaḥ, anāgata.avekṣaṇam, atikrānta.avekṣaṇam, niyogaḥ, vikalpaḥ, samuccayaḥ ūhyam iti | 3 |

KAZ15.1.04 yam artham adhikṛtya-ucyate tad adhikaraṇam | 4 |

KAZ15.1.05 "pṛthivyā lābhe pālane ca yāvanty artha.śāstrāṇi pūrva.ācāryaiḥ prasthāpitāni prāyaśas tāni saṃhṛtya-ekam idam artha.śāstraṃ kṛtam" iti | 5 |

KAZ15.1.06 śāstrasya prakaraṇa.anupūrvī vidhānam | 6 |

KAZ15.1.07 "vidyā.samuddeśaḥ, vṛddha.samyogaḥ, indriya.jayaḥ, amātya.utpattiḥ" ity evaṃ.ādikam iti | 7 |

KAZ15.1.08 vākya.yojanā yogaḥ | 8 |

KAZ15.1.09 "catur.varṇa.āśramo lokaḥ" iti | 9 |

KAZ15.1.10 pada.avadhikaḥ pada.arthaḥ | 10 |

KAZ15.1.11 mūla.hara iti padam | 11 |

KAZ15.1.12 "yaḥ pitṛ.paitāmaham artham anyāyena bhakṣayati sa mūla.haraḥ" ity arthaḥ | 12 |

KAZ15.1.13 hetur artha.sādhako hetv.arthaḥ | 13 |

KAZ15.1.14 "artha.mūlau hi dharma.kāmau" iti | 14 |

KAZ15.1.15 samāsa.vākyam uddeśaḥ | 15 |

KAZ15.1.16 "vidyā.vinaya.hetur indriya.jayaḥ" iti | 16 |

KAZ15.1.17 vyāsa.vākyaṃ nirdeśaḥ | 17 |

KAZ15.1.18 "karṇa.tvag.akṣi.jihvā.ghrāṇa.indriyāṇāṃ śabda.sparśa.rūpa.rasa.gandheṣv avipratipattir indriya.jayaḥ"iti | 18 |

KAZ15.1.19 evaṃ vartitavyam ity upadeśaḥ | 19 |

KAZ15.1.20 "dharma.artha.virodhena kāmaṃ seveta, na nihsukhaḥ syāt" iti | 20 |

281

KAZ15.1.21 evam asāv āha-ity apadeśaḥ | 21 |

KAZ15.1.22 "mantri.pariṣadaṃ dvādaśa.amātyān kurvīta-iti mānavāḥ - ṣoḍaśa-iti bārhaspatyāḥ - viṃśatim ity auśanasāḥ - yathā.sāmarthyam iti kauṭilyaḥ" iti | 22 |

KAZ15.1.23 uktena sādhanam atideśaḥ | 23 |

KAZ15.1.24 "dattasya-apradānam ṛṇa.ādānena vyākhyātam" iti | 24 |

KAZ15.1.25 vaktavyena sādhanaṃ pradeśaḥ | 25 |

KAZ15.1.26 "sāma.dāna.bheda.daṇḍair vā, yathā-āpatsu vyākhyāsyāmaḥ" iti | 26 |

KAZ15.1.27 dṛṣṭena-adṛṣṭasya sādhanam upamānam | 27 |

KAZ15.1.28 "nivṛtta.parihārān pitā-iva-anugṛhṇīyāt" iti | 28 |

KAZ15.1.29 yad anuktam arthād āpadyate sā-artha.āpattiḥ | 29 |

KAZ15.1.30 "loka.yātrāvid rājānam ātma.dravya.prakṛti.sampannaṃ priya.hita.dvāreṇa-āśrayeta" | 30 |

KAZ15.1.31 "na-apriya.hita.dvāreṇa-āśrayeta" ity arthād āpannaṃ bhavati-iti | 31 |

KAZ15.1.32 ubhayato.hetumān arthaḥ saṃśayaḥ | 32 |

KAZ15.1.33 "kṣīṇa.lubdha.prakṛtim apacarita.prakṛtiṃ vā" iti | 33 |

KAZ15.1.34 prakaraṇa.antareṇa samāno 'rthaḥ prasaṅgaḥ | 34 |

KAZ15.1.35 "kṛṣi.karma.pradiṣṭāyāṃ bhūmau - iti samānaṃ pūrveṇa" iti | 35 |

KAZ15.1.36 pratilomena sādhanaṃ viparyayaḥ | 36 |

KAZ15.1.37 "viparītam atuṣṭasya" iti | 37 |

KAZ15.1.38 yena vākyaṃ samāpyate sa vākya.śeṣaḥ | 38 |

KAZ15.1.39 "chinna.pakṣasya-iva rājñaś ceṣṭā.nāśaś ca" iti | 39 |

KAZ15.1.40 tatra "śakuneḥ" iti vākya.śeṣaḥ | 40 |

KAZ15.1.41 para.vākyam apratiṣiddham anumatam | 41 |

KAZ15.1.42 "pakṣāv urasyaṃ pratigraha ity auśanaso vyūha.vibhāgaḥ" iti | 42 |

KAZ15.1.43 atiśaya.varṇanā vyākhyānam | 43 |

KAZ15.1.44 "viśeṣataś ca saṅghānāṃ saṅgha.dharmiṇāṃ ca rāja.kulānāṃ dyūta.nimitto bhedas tan.nimitto vināśa ity asat.pragrahaḥ pāpiṣṭhatamo vyasanānāṃ tantra.daurbalyāt" iti | 44 |

KAZ15.1.45 guṇataḥ śabda.niṣpattir nirvacanam | 45 |

KAZ15.1.46 "vyasyaty enaṃ śreyasa iti vyasanam" iti | 46 |

KAZ15.1.47 dṛṣṭa.anto dṛṣṭa.anta.yukto nidarśanam | 47 |

KAZ15.1.48 "vigṛhīto hi jyāyasā hastinā pāda.yuddham iva.abhyupaiti" iti | 48 |

282

KAZ15.1.49 abhipluta.vyapakarṣaṇam apavargaḥ | 49 |

KAZ15.1.50 "nityam āsannam ari.balaṃ vāsayed anyatra-abhyantara.kopa.śaṅkāyāḥ" iti | 50 |

KAZ15.1.51 parair asamitaḥ śabdaḥ sva.sañjñā | 51 |

KAZ15.1.52 "prathamā prakṛtiḥ, tasya bhūmy.anantarā dvitīyā, bhūmy.eka.antarā tṛtīyā" iti | 52 |

KAZ15.1.53 pratiṣeddhavyaṃ vākyaṃ pūrva.pakṣaḥ | 53 |

KAZ15.1.54 "svāmy.amātya.vyasanayor amātya.vyasanaṃ garīyaḥ" iti | 54 |

KAZ15.1.55 tasya nirṇayana.vākyam uttara.pakṣaḥ | 55 |

KAZ15.1.56 "tad.āyattatvāt, tat.kūṭa.sthānīyo hi svāmī" iti | 56 |

KAZ15.1.57 sarvatra.āyattam eka.antaḥ | 57 |

KAZ15.1.58 "tasmād utthānam ātmanaḥ kurvīta" iti | 58 |

KAZ15.1.59 paścād evaṃ vihitam ity anāgata.avekṣaṇam | 59 |

KAZ15.1.60 "tulā.pratimānaṃ pautava.adhyakṣe vakṣyāmaḥ" iti | 60 |

KAZ15.1.61 purastād evaṃ vihitam ity atikrānta.aveṣkaṇam | 61 |

KAZ15.1.62 "amātya.sampad uktā purastāt" iti | 62 |

KAZ15.1.63 evaṃ na-anyathā-iti niyogaḥ | 63 |

KAZ15.1.64 "tasmād dharmyam arthyaṃ ca-asya-upadiśet, na-adharmyam anarthaym ca" iti | 64 |

KAZ15.1.65 anena vā-anena vā-iti vikalpaḥ | 65 |

KAZ15.1.66 "duhitaro vā dharmiṣṭheṣu vivāheṣu jātāḥ" iti | 66 |

KAZ15.1.67 anena ca-anena ca-iti samuccayaḥ | 67 |

KAZ15.1.68 "svayañjātaḥ pitur bandhūnāṃ ca dāyādaḥ" iti | 68 |

KAZ15.1.69 anukta.karaṇam ūhyam | 69 |

KAZ15.1.70 "yathā ca dātā pratigrahītā ca na-upahatau syātāṃ tathā-anuśayaṃ kuśalāḥ kalpayeyuḥ" iti | 70 |

KAZ15.1.71ab evaṃ śāstram idaṃ yuktam etābhis tantra.yuktibhiḥ |
KAZ15.1.71cd avāptau pālane ca-uktaṃ lokasya-asya parasya ca || 71 ||
KAZ15.1.72ab dharmam arthaṃ ca kāmaṃ ca pravartayati pāti ca |
KAZ15.1.72cd adharma.anartha.vidveṣān idaṃ śāstraṃ nihanti ca || 72 ||
283
KAZ15.1.73ab yena śāstraṃ ca śastraṃ ca nanda.rāja.gatā ca bhūḥ |
KAZ15.1.73cd amarṣeṇa-uddhṛtāny āśu tena śāstram idaṃ kṛtam || 73 ||