Chapter 9 (Section 27): Inspection of Officers' Work

K tr. 102, K2 tr. 89

KAZ02.9.01 amātya.sampadā-upetāḥ sarva.adhyakṣāḥ śaktitaḥ karmasu niyojyāḥ | 1 |

KAZ02.9.02 karmasu ca-eṣāṃ nityaṃ parīkṣāṃ kārayet, citta.anityatvāt-manuṣyānām | 2 |

KAZ02.9.03 aśva.sadharmāṇo hi manuṣyā niyuktāḥ karmasu vikurvate | 3 |

KAZ02.9.04 tasmāt kartāraṃ karaṇaṃ deśaṃ kālaṃ kāryaṃ prakṣepam udayaṃ ca-eṣu vidyāt | 4 |

47

KAZ02.9.05 te yathā.sandeśam asaṃhatā avigṛhītāḥ karmāṇi kuryuḥ | 5 |

KAZ02.9.06 saṃhatā bhakṣayeyuḥ, vigṛhītā vināśayeyuḥ | 6 |

KAZ02.9.07 na ca-anivedya bhartuḥ kañcid ārambhaṃ kuryuḥ, anyatra-āpat.pratīkārebhyaḥ | 7 |

KAZ02.9.08 pramāda.sthāneṣu ca-eṣām atyayaṃ sthāpayed divasa.vetana.vyaya.dvi.guṇam | 8 |

KAZ02.9.09 yaś ca-eṣāṃ yathā.ādiṣṭam arthaṃ saviśeṣaṃ vā karoti sa sthāna.mānau labheta | 9 |

KAZ02.9.10 "alpa.āyatiś cet-mahā.vyayo bhakṣayati | 10 |

KAZ02.9.11 viparyaye yathā.āyati.vyayaś ca na bhakṣayati" ity ācāryāḥ | 11 |

KAZ02.9.12 apasarpeṇa-eva-upalabhyeta-iti kauṭilyaḥ | 12 |

KAZ02.9.13 yaḥ samudayaṃ parihāpayati sa rāja.arthaṃ bhakṣayati | 13 |

KAZ02.9.14 sa ced ajñāna.ādibhiḥ parihāpayati tad enaṃ yathā.guṇaṃ dāpayet | 14 |

KAZ02.9.15 yaḥ samudayaṃ dvi.guṇam udbhāvayati sa jana.padaṃ bhakṣayati | 15 |

KAZ02.9.16 sa ced rāja.artham upanayaty alpa.aparādhe vārayitavyaḥ, mahati yathā.aparādhaṃ daṇḍayitavyaḥ | 16 |

KAZ02.9.17 yaḥ samudayaṃ vyayam upanayati sa puruṣa.karmāṇi bhakṣayati | 17 |

KAZ02.9.18 sa karma.divasa.dravya.mūlya.puruṣa.vetana.apahāreṣu yathā.aparādhaṃ daṇḍayitavyaḥ | 18 |

KAZ02.9.19 tasmād asya yo yasminn adhikaraṇe śāsanasthaḥ sa tasya karmaṇo yāthātathyam āya.vyayau ca vyāsa.samāsābhyām ācakṣīta | 19 |

KAZ02.9.20 mūla.hara.tādātvika.kadaryāṃś ca pratiṣedhayet | 20 |

KAZ02.9.21 yaḥ pitṛ.paitāmaham artham anyāyena bhakṣayati sa mūla.haraḥ | 21 |

KAZ02.9.22 yo yad yad utpadyate tat tad bhakṣayati sa tādātvikaḥ | 22 |

KAZ02.9.23 yo bhṛtya.ātma.pīḍābhyām upacinoty arthaṃ sa kadaryaḥ | 23 |

KAZ02.9.24 sa pakṣavāṃś ced anādeyaḥ, viparyaye paryādātavyaḥ | 24 |

KAZ02.9.25 yo mahaty artha.samudaye sthitaḥ kadaryaḥ samnidhatte 'vanidhatte 'vasrāvayati vā - samnidhatte sva.veśmani, avanidhatte paura.jānapadeṣu, avasrāvayati para.viṣaye - tasya sattrī mantri.mitra.bhṛtya.bandhu.pakṣam āgatiṃ gatiṃ ca dravyāṇām upalabheta | 25 |

KAZ02.9.26 yaś ca-asya para.viṣaye sañcāraṃ kuryāt tam anupraviśya mantraṃ vidyāt | 26 |

KAZ02.9.27 suvidite śatru.śāsana.apadeśena-enaṃ ghātayet | 27 |

KAZ02.9.28 tasmād asya-adhyakṣāḥ saṅkhyāyaka.lekhaka.rūpa.darśaka.nīvī.grāhaka.uttara.adhyakṣa.sakhāḥ karmaṇi kuryuḥ | 28 |

KAZ02.9.29 uttara.adhyakṣā hasti.aśva.ratha.ārohāḥ | 29 |

KAZ02.9.30 teṣām antevāsinaḥ śilpa.śauca.yuktāḥ saṅkhyāyaka.ādīnām apasarpāḥ | 30 |

KAZ02.9.31 bahu.mukhyam anityaṃ ca-adhikaraṇaṃ sthāpayet | 31 |

48
KAZ02.9.32ab yathā hy anāsvādayituṃ na śakyaṃ jihvā.talasthaṃ madhu7 vā viṣaṃ vā | 46
KAZ02.9.32cd arthas tathā hy artha.careṇa rājñaḥ svalpo 'py anāsvādayituṃ na śakyaḥ || 32 || 47
KAZ02.9.33ab matsyā yathā-antaḥ salile caranto jñātuṃ na śakyāḥ salilaṃ pibantaḥ | 48
KAZ02.9.33cd yuktās tathā kārya.vidhau niyuktā jñātuṃ na śakyā dhanam ādadānāḥ || 33 || 49
KAZ02.9.34ab api śakyā gatir jñātuṃ patatāṃ khe patatriṇām | 50
KAZ02.9.34cd na tu pracchanna.bhāvānāṃ yuktānāṃ caratāṃ gatiḥ || 34 || 51
KAZ02.9.35ab āsrāvayec ca-upacitān viparyasyec ca karmasu | 52
KAZ02.9.35cd yathā na bhakṣayanty arthaṃ bhakṣitaṃ nirvamanti vā || 35 || 53
KAZ02.9.36ab na bhakṣayanti ye tv arthān nyāyato vardhayanti ca | 54
KAZ02.9.36cd nitya.adhikārāḥ kāryās te rājñaḥ priya.hite ratāḥ || 36 || 55
  1. KAZ02.9.32ab ś
  2. KAZ02.9.32cd ś
  3. KAZ02.9.33ab ś
  4. KAZ02.9.33cd ś
  5. KAZ02.9.34ab ś
  6. KAZ02.9.34cd ś
  7. KAZ02.9.35ab ś
  8. KAZ02.9.35cd ś
  9. KAZ02.9.36ab ś
  10. KAZ02.9.36cd ś