49

KAZ02.10.06 artha.kramaḥ sambandhaḥ paripūrṇatā mādhuryam audāryaṃ spaṣṭatvam iti lekha.sampat | 6 |

KAZ02.10.07 tatra yathāvad anupūrva.kriyā pradhānasya-arthasya pūrvam abhiniveśa ity artha.kramaḥ | 7 |

KAZ02.10.08 prastutasya-arthasya-anuparodhād uttarasya vidhānam ā.samāpter iti sambandhaḥ | 8 |

KAZ02.10.09 artha.pada.akṣarāṇām anyūna.atiriktatā hetu.udāharaṇa.dṛṣṭāntair artha.upavarṇanā-aśrānta.padatā-iti paripūrṇatā | 9 |

KAZ02.10.10 sukha.upanīta.cāru.artha.śabda.abhidhānaṃ mādhuryam | 10 |

KAZ02.10.11 agrāmya.śabda.abhidhānam audāryam | 11 |

KAZ02.10.12 pratīta.śabda.prayogaḥ spaṣṭatvam iti | 12 |

KAZ02.10.13 a.kāra.ādayo varṇās triṣaṣṭiḥ | 13 |

KAZ02.10.14 varṇa.saṅghātaḥ padam | 14 |

KAZ02.10.15 tac caturvidhaṃ nāma.ākhyāta.upasarga.nipātāś ca-iti | 15 |

KAZ02.10.16 tatra nāma sattva.abhidhāyi | 16 |

KAZ02.10.17 aviśiṣṭa.liṅgam ākhyātaṃ kriyā.vāci | 17 |

KAZ02.10.18 kriyā.viśeṣakāḥ pra.ādaya upasargāḥ | 18 |

KAZ02.10.19 avyayāś ca.ādayo nipātāḥ | 19 |

KAZ02.10.20 pada.samūho vākyam artha.parisamāptau | 20 |

KAZ02.10.21 eka.pada.avaras tri.pada.paraḥ para.pada.artha.anuparodhena vargaḥ kāryaḥ | 21 |

KAZ02.10.22 lekha.parisaṃharaṇa.artha iti.śabdo vācikam asya-iti ca | 22 |

KAZ02.10.23ab nindā praśaṃsā pṛcchā ca tathā-ākhyānam atha-arthanā | 58
KAZ02.10.23cd pratyākhyānam upālambhaḥ pratiṣedho 'tha codanā || 23 || 59
KAZ02.10.24ab sāntvam abhyupapattiś ca bhartsana.anunayau tathā | 60
KAZ02.10.24cd eteṣv arthāḥ pravartante trayodaśasu lekhajāḥ || 24 || 61

KAZ02.10.25 tatra-abhijana.śarīra.karmaṇāṃ doṣa.vacanaṃ nindā | 25 |

KAZ02.10.26 guṇa.vacanam eteṣām eva praśaṃsā | 26 |

KAZ02.10.27 "katham etad" iti pṛcchā | 27 |

KAZ02.10.28 "evam" ity ākhyānam | 28 |

KAZ02.10.29 "dehi" ity arthanā | 29 |

KAZ02.10.30 "na prayacchāmi" iti pratyākhyānam | 30 |

KAZ02.10.31 "ananurūpaṃ bhavataḥ" ity upālambhaḥ | 31 |

KAZ02.10.32 "mā kārṣīḥ" iti pratiṣedhaḥ | 32 |

KAZ02.10.33 "idaṃ kriyatām" iti codanā | 33 |

KAZ02.10.34 "yo 'haṃ sa bhavān, yan mama dravyaṃ tad bhavataḥ" ity upagrahaḥ sāntvam | 34 |

KAZ02.10.35 vyasana.sāhāyyam abhyupapattiḥ | 35 |

KAZ02.10.36 sadoṣam āyati.pradarśanam abhibhartsanam | 36 |

KAZ02.10.37 anunayas trividho 'rtha.kṛtāv atikrame puruṣa.ādi.vyasane ca-iti | 37 |

KAZ02.10.38ab prajñāpana.ājñā.paridāna.lekhās tathā parīhāra.nisṛṣṭi.lekhau | 62
KAZ02.10.38cd prāvṛttikaś ca pratilekha eva sarvatragaś ca-iti hi śāsanāni || 38 || 63
  1. KAZ02.10.23ab ś
  2. KAZ02.10.23cd ś
  3. KAZ02.10.24ab ś
  4. KAZ02.10.24cd ś
  5. KAZ02.10.38ab ś
  6. KAZ02.10.38cd ś