Chapter 19 (Section 37): Standardisation of Weights and Measures

K tr. 153, K2 tr. 134

KAZ02.19.01 pautava.adhyakṣaḥ pautava.karma.antān kārayet | 1 |

KAZ02.19.02 dhānya.māṣā daśa suvarṇa.māṣakaḥ, pañca vā guñjāḥ | 2 |

KAZ02.19.03 te ṣoḍaśa suvarṇaḥ karṣo vā | 3 |

KAZ02.19.04 catuṣ.karṣaṃ palam | 4 |

KAZ02.19.05 aṣṭa.aśītir gaura.sarṣapā rūpya.māṣakaḥ | 5 |

KAZ02.19.06 te ṣoḍaśa dharaṇam, śaumbyāni vā viṃśatiḥ | 6 |

KAZ02.19.07 viṃśati.taṇḍulaṃ vajra.dharaṇam | 7 |

KAZ02.19.08 ardha.māṣakaḥ māṣakaḥ dvau catvāraḥ aṣṭau māṣakāḥ suvarṇo dvau catvāraḥ, aṣṭau suvarṇāḥ daśa viṃśatiḥ triṃśat catvāriṃśat śatam iti | 8 |

KAZ02.19.09 tena dharaṇāni vyākhyātāni | 9 |

KAZ02.19.10 pratimānāny ayomayāni māgadha.mekala.śailamayāni yāni vā na-udaka.pradehābhyāṃ vṛddhiṃ gaccheyur uṣṇena vā hrāsam | 10 |

KAZ02.19.11 ṣaḍaṅgulād ūrdhvam aṣṭa.aṅgula.uttarā daśa tulāḥ kārayet loha.palād ūrdhvam eka.pala.uttarāḥ, yantram ubhayataḥ.śikyaṃ vā | 11 |

KAZ02.19.12 pañca.triṃśat.palalohāṃ dvi.saptaty.aṅgula.āyāmāṃ sama.vṛttāṃ kārayet | 12 |

KAZ02.19.13 tasyāḥ pañca.palikaṃ maṇḍalaṃ baddhvā sama.karaṇaṃ kārayet | 13 |

KAZ02.19.14 tataḥ karṣa.uttaraṃ palaṃ pala.uttaraṃ daśa.palaṃ dvādaśa pañcadaśa viṃśatir iti padāni kārayet | 14 |

KAZ02.19.15 tata ā.śatād daśa.uttaraṃ kārayet | 15 |

KAZ02.19.16 akṣeṣu nāndī.pinaddhaṃ kārayet | 16 |

KAZ02.19.17 dvi.guṇa.lohāṃ tulām ataḥ ṣaṇṇavaty.aṅgula.āyāmāṃ parimāṇīṃ kārayet | 17 |

70

KAZ02.19.18 tasyāḥ śata.padād ūrdhvaṃ viṃśatiḥ pañcāśat śatam iti padāni kārayet | 18 |

KAZ02.19.19 viṃśati.tauliko bhāraḥ | 19 |

KAZ02.19.20 daśa.dhāraṇikaṃ palam | 20 |

KAZ02.19.21 tat.pala.śatam āya.mānī | 21 |

KAZ02.19.22 pañca.pala.avarā vyāvahārikī bhājany antaḥ.pura.bhājanī ca | 22 |

KAZ02.19.23 tāsām ardha.dharaṇa.avaraṃ palam, dvi.pala.avaram uttara.loham, ṣaḍ.aṅgula.avarāś ca-āyāmāḥ | 23 |

KAZ02.19.24 pūrvayoḥ pañca.palikaḥ prayāmo māṃsa.loha.lavaṇa.maṇi.varjam | 24 |

KAZ02.19.25 kāṣṭha.tulā aṣṭa.hastā padavatī pratimānavatī mayūra.pada.adhiṣṭhitā | 25 |

KAZ02.19.26 kāṣṭha.pañcaviṃśati.palaṃ taṇḍula.prastha.sādhanam | 26 |

KAZ02.19.27 eṣa pradeśo bahv.alpayoḥ | 27 |

KAZ02.19.28 iti tulā.pratimānaṃ vyākhyātam | 28 |

KAZ02.19.29 atha dhānya.māṣa.dvi.pala.śataṃ droṇam āya.mānam, sapta.aśīti.pala.śatam ardha.palaṃ ca vyāvahārikam, pañca.saptati.pala.śataṃ bhājanīyam, dvi.ṣaṣṭi.pala.śatam ardha.palaṃ ca-antaḥ.pura.bhājanīyam | 29 |

KAZ02.19.30 teṣām āḍhaka.prastha.kuḍubāś catur.bhāga.avarāḥ | 30 |

KAZ02.19.31 ṣoḍaśa.droṇā khārī | 31 |

KAZ02.19.32 viṃśati.droṇikaḥ kumbhaḥ | 32 |

KAZ02.19.33 kumbhair daśabhir vahaḥ | 33 |

KAZ02.19.34 śuṣka.sāra.dāru.mayaṃ samaṃ catur.bhāga.śikhaṃ mānaṃ kārayet, antaḥ.śikhaṃ vā | 34 |

KAZ02.19.35 rasasya tu surāyāḥ puṣpa.phalayos tuṣa.aṅgārāṇāṃ sudhāyāś ca śikhā.mānaṃ dvi.guṇa.uttarā vṛddhiḥ | 35 |

KAZ02.19.36 sa-pāda.paṇo droṇa.mūlyam āḍhakasya pāda.ūnaḥ, ṣaṇ.māṣakāḥ prasthasya, māṣakaḥ kuḍubasya | 36 |

KAZ02.19.37 dvi.guṇaṃ rasa.ādīnāṃ māna.mūlyam | 37 |

KAZ02.19.38 viṃśati.paṇāḥ pratimānasya | 38 |

KAZ02.19.39 tulā.mūlyaṃ tri.bhāgaḥ | 39 |

KAZ02.19.40 catur.māsikaṃ prātivedhanikaṃ kārayet | 40 |

KAZ02.19.41 apratividdhasya-atyayaḥ sa-pādaḥ sapta.viṃśati.paṇaḥ | 41 |

KAZ02.19.42 prātivedhanikaṃ kākaṇīkam ahar ahaḥ pautava.adhyakṣāya dadyuḥ | 42 |

KAZ02.19.43 dvātriṃśad.bhāgas tapta.vyājī sarpiṣaḥ, catuḥ.ṣaṣṭi.bhāgas tailasya | 43 |

KAZ02.19.44 pañcāśad bhāgo māna.srāvo dravāṇām | 44 |

KAZ02.19.45 kuḍuba.ardha.catur.aṣṭa.bhāgāni mānāni kārayet | 45 |

KAZ02.19.46 kuḍubāś catur.aśītir vārakaḥ sarpiṣo mataḥ | 46 |

KAZ02.19.47 catuḥ.ṣaṣṭis tu tailasya pādaś ca ghaṭikā-anayoḥ | 47 |