Chapter 22 (Section 39): The Collector of Customs (cont.)

K tr. 166, K2 tr. 144

KAZ02.22.01 bāhyam ābhyantaraṃ ca-ātithyam | 1 |

KAZ02.22.02 niṣkrāmyaṃ praveśyaṃ ca śulkam | 2 |

KAZ02.22.03 praveśyānāṃ mūlya.pañca.bhāgaḥ | 3 |

KAZ02.22.04 puṣpa.phala.śāka.mūla.kanda.vāllikya.bīja.śuṣka.matsya.māṃsānāṃ ṣaḍ.bhāgaṃ gṛhṇīyāt | 4 |

KAZ02.22.05 śaṅkha.vajra.maṇi.muktā.pravāla.hārāṇāṃ taj.jāta.puruṣaiḥ kārayet kṛta.karma.pramāṇa.kāla.vetana.phala.niṣpattibhiḥ | 5 |

KAZ02.22.06 kṣauma.dukūla.krimi.tāna.kaṅkaṭa.hari.tāla.manaḥ.śilā.añjana.- hiṅguluka.loha.varṇa.dhātūnāṃ candana.aguru.kaṭuka.kiṇva.avarāṇāṃ carma.danta.āstaraṇa.prāvaraṇa.krimi.jātānām āja.eḍakasya ca daśa.bhāgaḥ pañca.daśa.bhāgo vā | 6 |

75

KAZ02.22.07 vastra.catuṣpada.dvipada.sūtra.kārpāsa.gandha.bhaiṣajya.- kāṣṭha.veṇu.valkala.carma.mṛdbha.aṇḍānāṃ dhānya.sneha.kṣāra.lavaṇa.madya.pakvān nādīnāṃ ca viṃśati.bhāgaḥ pañca.viṃśati.bhāgo vā | 7 |

KAZO2.22.08 dvārādeyaṃ śulkaṃ pañca.bhāgaḥ ānugrāhikaṃ vā yathā.deśa.upakāraṃ sthāpaytet | 8 |

KAZO2.22.09 jāti.bhūmiṣu ca paṇyānāṃ vikrayaḥ | 9 |

KAZO2.22.10 khanibhyo dhātu.paṇyādāne ṣaṭ.chatam atyayaḥ | 10 |

KAZO2.22.11 puṣpa.phala.vāṭebhyaḥ puṣpa.phala.ādāne catuṣ.pañcāśat.paṇo daṇḍaḥ | 11 |

KAZO2.22.12 ṣaṇḍebhyaḥ śāka.mūla.kanda.ādāne pāda.ūnaṃ dvi.pañcāśat.paṇo daṇḍaḥ | 12 |

KAZ02.22.13 kṣetrebhyaḥ sarva.sasya.ādāne tri.pañcāśat.paṇaḥ | 13 |

KAZ02.22.14 paṇo 'dhyardha.paṇaś ca sītā.atyayaḥ | 14 |

KAZ02.22.15ab ato nava.purāṇāṃ deśa.jāti.caritrataḥ |
KAZ02.22.15cd paṇyānāṃ sthāpayec-śuklam atyayaṃ ca-apakārataḥ || 15 ||