Chapter 27 (Section 44): The Superintendent of Courtesans

K tr. 182, K2 tr. 158

KAZ02.27.01 gaṇikā.adhyakṣo gaṇikā.anvayām agaṇikā.anvayāṃ vā rūpa.yauvana.śilpa.sampannāṃ sahasreṇa gaṇikāṃ kārayet, kuṭumba.ardhena pratigaṇikām | 1 |

KAZ02.27.02 niṣpatitā.pretayor duhitā bhaginī vā kuṭumbaṃ bhareta, mātā vā pratigaṇikāṃ sthāpayet | 2 |

KAZ02.27.03 tāsām abhāve rājā haret | 3 |

KAZ02.27.04 saubhāgya.alaṅkāra.vṛddhyā sahasreṇa vāraṃ kaniṣṭhaṃ madhyamam uttamaṃ vā-āropayet chatra.bhṛṅgāra.vyajana.śibikā.pīṭhikā.ratheṣu ca viśeṣa.artham | 4 |

KAZ02.27.05 saubhāgya.bhaṅge mātṛkāṃ kuryāt | 5 |

KAZ02.27.06 niṣkrayaś catur.viṃśati.sāhasro gaṇikāyāḥ, dvādaśa.sāhasro gaṇikā.putrasya | 6 |

KAZ02.27.07 aṣṭa.varṣāt prabhṛti rājñaḥ kuśīlava.karma kuryāt | 7 |

KAZ02.27.08 gaṇikā.dāsī bhagna.bhogā koṣṭha.agāre mahānase vā karma kuryāt | 8 |

KAZ02.27.09 aviśantī sapāda.paṇam avaruddhā māsa.vetanaṃ dadyāt | 9 |

KAZ02.27.10 bhogaṃ dāyamāyaṃ vyayam āyatiṃ ca gaṇikāyā nibandhayet, ati.vyaya.karma ca vārayet | 10 |

KAZ02.27.11 mātṛ.hastād anyatra abharaṇa.nyāse sa.pāda.catuṣ.paṇo daṇḍaḥ | 11 |

KAZ02.27.12 svāpateyaṃ vikrayam ādhānaṃ vā nayantyāḥ sa.pāda.pañcāśat.paṇaḥ paṇo 'rdha.paṇa.cchedane | 12 |

KAZ02.27.13 akāmāyāḥ kumāryā vā sāhase uttamo daṇḍaḥ, sa.kāmāyāḥ pūrvaḥ sāhasa.daṇḍaḥ | 13 |

KAZ02.27.14 gaṇikām akāmāṃ rundhato niṣpātayato vā vraṇa.vidāraṇena vā rūpaṃ.upaghnataḥ sahasraṃ daṇḍaḥ | 14 |

KAZ02.27.15 sthān.viśeṣeṇa vā daṇḍa.vṛddhiḥ ā.niṣkraya.dvi.guṇāt | 15 |

KAZ02.27.16 prāpta.adhikāraṃ gaṇikāṃ ghātay-82 ato niṣkraya.tri.guṇo daṇḍaḥ | 16 |

KAZ02.27.17 mātṛkā.duhitṛkā.rūpa.dāsīnāṃ ghāte uttamaḥ sāhasa.daṇḍaḥ | 17 |

KAZ02.27.18 sarvatra prathame 'parādhe prathamaḥ, dvitīye dvi.guṇaḥ, tṛtīye tri.guṇaḥ, caturthe yathā.kāmī syāt | 18 |

KAZ02.27.19 rāja.ājñayā puruṣam anabhigacchantī gaṇikā śiphā.sahasraṃ labheeta, pañca.sahasraṃ vā daṇḍaḥ | 19 |

KAZ02.27.20 bhogaṃ gṛhītvā dviṣatyā bhoga.dvi.guṇo daṇḍaḥ | 20 |

KAZ02.27.21 vasati.bhoga.apahāre bhogam aṣṭa.guṇaṃ dadyād anyatra vyādhi.puruṣa.doṣebhyaḥ | 21 |

KAZ02.27.22 puruṣaṃ ghnatyāś citā.pratāpe 'psu praveśanaṃ vā | 22 |

KAZ02.27.23 gaṇikā.bharaṇam arthaṃ bhogaṃ vā-apaharato 'ṣṭa.guṇo daṇḍaḥ | 23 |

KAZ02.27.24 gaṇikā bhogam āyatiṃ puruṣaṃ ca nivedayet | 24 |

KAZ02.27.25 etena naṭa.nartaka.gāyana.vādaka.vāg.jīvana.kuśīlava.plavaka.saubhika.- cāraṇānāṃ strī.vyavahāriṇāṃ striyo gūḍha.ājīvāś ca vyākhyātāḥ | 25 |

KAZ02.27.26 teṣāṃ tūryam āgantukaṃ pañca.paṇaṃ prekṣā.vetanaṃ dadyāt | 26 |

KAZ02.27.27 rūpa.ājīvā bhoga.dvaya.guṇaṃ māsaṃ dadyuḥ | 27 |

KAZ02.27.28 gīta.vādya.pāṭhya.nṛtya.nāṭya.akṣara.citra.vīṇā.veṇu.mṛdaṅga.para.- citta.jñāna.gandha.mālya.samyūhana.saṃvādana.saṃvāhana.vaiśika.- kalā.jñānāni gaṇikā dāsī raṅga.upajīvinīś ca grāhayato rāja.maṇḍalād ājīvaṃ kuryāt | 28 |

KAZ02.27.29 gaṇikā.putrān raṅga.upajīvināṃ ca mukhyān niṣpādayeyuḥ, sarva.tāla.avacarāṇāṃ ca | 29 |

KAZ02.27.30ab sañjñā.bhāṣā.antarajñāś ca striyas teṣām anātmasu |
KAZ02.27.30cd cāra.ghāta.pramāda.arthaṃ prayojyā bandhu.vāhanāḥ || 30 ||