Chapter 2 (Section 59): Concerning Marriage

K tr. 227, K2 tr. 196

KAZ03.2.01 vivāha.pūrvo vyavahāraḥ | 1 |

KAZ03.2.02 kanyā.dānaṃ kanyām alaṅkṛtya brāhmo vivāhaḥ | 2 |

KAZ03.2.03 saha.dharma.caryā prājāpatyaḥ | 3 |

KAZ03.2.04 go.mithuna.ādānād ārṣaḥ | 4 |

KAZ03.2.05 antar.vedyām ṛtvije dānād daivaḥ | 5 |

KAZ03.2.06 mithaḥ.samavāyād gāndharvaḥ | 6 |

KAZ03.2.07 śulka.ādānād āsuraḥ | 7 |

KAZ03.2.08 prasahya.ādānād rākṣasaḥ | 8 |

KAZ03.2.09 supta.matta.ādānāt paiśācaḥ | 9 |

99

KAZ03.2.10 pitṛ.pramāṇāś catvāraḥ pūrve dharmyāḥ, mātā.pitṛ.pramāṇāḥ śeṣāḥ | 10 |

KAZ03.2.11 tau hi śulka.harau duhituḥ, anyatara.abhāve 'nyataro vā | 11 |

KAZ03.2.12 dvitīyaṃ śulkaṃ strī hareta | 12 |

KAZ03.2.13 sarveṣāṃ prīty.āropaṇam apratiṣiddham | 13 | iti vivāha.dharmaḥ |

KAZ03.2.14 vṛttir ābandhyaṃ vā strī.dhanam | 14 |

KAZ03.2.15 para.dvi.sāhasrā sthāpyā vṛttiḥ, ābandhya.aniyamaḥ | 15 |

KAZ03.2.16 tad ātma.putra.snuṣā.bharmaṇi pravāsa.apratividhāne ca bhāryāyā bhoktum adoṣaḥ, pratirodhaka.vyādhi.durbhikṣa.bhaya.pratīkāre dharma.kārye ca patyuḥ, sambhūya vā dampatyor mithunaṃ prajātayoḥ | 16 |

KAZ03.2.17 tri.varṣa.upabhuktaṃ ca dharmiṣṭheṣu vivāheṣu na-anuyuñjīta | 17 |

KAZ03.2.18 gāndharva.āsura.upabhuktaṃ sa-vṛddhikam ubhayaṃ dāpyeta, rākṣasa.paiśāca.upabhuktaṃ steyaṃ dadyāt | 18 |

KAZ03.2.19 mṛte bhartari dharma.kāmā tadānīm eva sthāpya-ābharaṇaṃ śulka.śeṣaṃ ca labheta | 19 |

KAZ03.2.20 labdhvā vā vindamānā sa-vṛddhikam ubhayaṃ dāpyeta | 20 |

KAZ03.2.21 kuṭumba.kāmā tu śvaśura.pati.dattaṃ niveśa.kāle labheta | 21 |

KAZ03.2.22 niveśa.kālaṃ hi dīrgha.pravāse vyākhyāsyāmaḥ | 22 |

KAZ03.2.23 śvaśura.prātilomyena vā niviṣṭā śvaśura.pati.dattaṃ jīyeta | 23 |

KAZ03.2.24 jñāti.hastād.abhimṛṣṭāyā jñātayo yathā.gṛhītaṃ dadyuḥ | 24 |

KAZ03.2.25 nyāya.upagatāyāḥ pratipattā strī.dhanaṃ gopayet | 25 |

KAZ03.2.26 pati.dāyaṃ vindamānā jīyeta | 26 |

KAZ03.2.27 dharma.kāmā bhuñjīta | 27 |

KAZ03.2.28 putravatī vindamānā strī.dhanaṃ jīyeta | 28 |

KAZ03.2.29 tat tu strī.dhanaṃ putrā hareyuḥ | 29 |

KAZ03.2.30 putra.bharaṇa.arthaṃ vā vindamānā putra.arthaṃ sphātī.kuryāt | 30 |

KAZ03.2.31 bahu.puruṣa.prajānāṃ putrāṇāṃ yathā.pitṛ.dattaṃ strī.dhanam avasthāpayet | 31 |

KAZ03.2.32 kāma.karaṇīyam api strī.dhanaṃ vindamānā putra.saṃsthaṃ kuryāt | 32 |

KAZ03.2.33 aputrā pati.śayanaṃ pālayantī guru.samīpe strī.dhanam āyuḥ.kṣayād bhuñjīta | 33 |

KAZ03.2.34 āpad.arthaṃ hi strī.dhanam | 34 |

KAZ03.2.35 ūrdhvaṃ dāyādaṃ gacchet | 35 |

KAZ03.2.36 jīvati bhartari mṛtāyāḥ putrā duhitaraś ca strī.dhanaṃ vibhajeran, aputrāyā duhitaraḥ, tad.abhāve bhartā | 36 |

KAZ03.2.37 śulkam anvādheyam anyad vā bandhubhir dattaṃ bāndhavā hareyuḥ | 37 | iti strī.dhana.kalpaḥ |

KAZ03.2.38 varṣāṇy aṣṭāv aprajāyamānām aputrāṃ vandhyāṃ ca-ākāṅkṣeta, daśa nindum, dvādaśa kanyā.prasavinīm | 38 |

KAZ03.2.39 tataḥ putra.arthī dvitīyāṃ vindeta | 39 |

KAZ03.2.40 tasya-atikrame śulkaṃ strī.dhanam ardhaṃ ca-ādhivedanikaṃ dadyāt, catur.viṃśati.paṇa.paraṃ ca daṇḍam | 40 |

100

KAZ03.2.41 śulkaṃ strī.dhanam aśulka.strī.dhanāyās tat.pramāṇam ādhivedanikam anurūpāṃ ca vṛttiṃ dattvā bahvīr api vindeta | 41 |

KAZ03.2.42 putra.arthā hi striyaḥ | 42 |

KAZ03.2.43 tīrtha.samavāye ca-āsāṃ yathā.vivāhaṃ pūrva.ūḍhāṃ jīvat.putrāṃ vā pūrvaṃ gacchet | 43 |

KAZ03.2.44 tīrtha.gūhana.āgamane ṣaṇ.ṇavatir daṇḍaḥ | 44 |

KAZ03.2.45 putravatīṃ dharma.kāmāṃ vandhyāṃ ninduṃ nīrajaskāṃ vā na-akāmām upeyāt | 45 |

KAZ03.2.46 na ca-akāmaḥ puruṣaḥ kuṣṭhinīm unmattāṃ vā gacchet | 46 |

KAZ03.2.47 strī tu putra.artham evaṃ.bhūtaṃ vā-upagacchet | 47 |

KAZ03.2.48ab nīcatvaṃ para.deśaṃ vā prasthito rāja.kilbiṣī |
KAZ03.2.48cd prāṇa.abhihantā patitas tyājyaḥ klībo 'pi vā patiḥ || 48 ||