101

KAZ03.3.12 bhartāraṃ dviṣatī strī sapta.ārtavāny amaṇḍayamānā tadānīm eva sthāpya-ābharaṇaṃ nidhāya bhartāram anyayā saha śayānam anuśayīta | 12 |

KAZ03.3.13 bhikṣuky.anvādhi.jñāti.kulānām anyatame vā bhartā dviṣan striyam ekām anuśayīta | 13 |

KAZ03.3.14 dṛṣṭa.liṅge maithuna.apahāre savarṇa.apasarpa.upagame vā mithyā.vādī dvādaśa.paṇaṃ dadyāt | 14 |

KAZ03.3.15 amokṣyā bhartur akāmasya dviṣatī bhāryā, bhāryāyāś ca bhartā | 15 |

KAZ03.3.16 parasparaṃ.dveṣān mokṣaḥ | 16 |

KAZ03.3.17 strī.viprakārād vā puruṣaś cen mokṣam icched yathā.gṛhītam asyai dadyāt | 17 |

KAZ03.3.18 puruṣa.viprakārād vā strī cen mokṣam icchen na-asyai yathā.gṛhītaṃ dadyāt | 18 |

KAZ03.3.19 amokṣo dharma.vivāhānām | 19 | iti dveṣaḥ |

KAZ03.3.20 pratiṣiddhā strī darpa.madya.krīḍāyāṃ tri.paṇaṃ daṇḍaṃ dadyāt | 20 |

KAZ03.3.21 divā strī.prekṣā.vihāra.gamane ṣaṭ.paṇo daṇḍaḥ, puruṣa.prekṣā.vihāra.gamane dvādaśa.paṇaḥ | 21 |

KAZ03.3.22 rātrau dvi.guṇaḥ | 22 |

KAZ03.3.23 supta.matta.pravrajane bhartur adāne ca dvārasya dvādaśa.paṇaḥ | 23 |

KAZ03.3.24 rātrau niṣkasane dvi.guṇaḥ | 24 |

KAZ03.3.25 strī.puṃsayor maithuna.arthena-aṅga.viceṣṭāyāṃ raho 'ślīla.sambhāṣāyāṃ vā catur.viṃśati.paṇaḥ striyā daṇḍaḥ, puṃso dvi.guṇaḥ | 25 |

KAZ03.3.26 keśa.nīvi.danta.nakha.ālambaneṣu pūrvaḥ sāhasa.daṇḍaḥ, puṃso dvi.guṇaḥ | 26 |

KAZ03.3.27 śaṅkita.sthāne sambhāṣāyāṃ ca paṇa.sthāne śiphā.daṇḍaḥ | 27 |

KAZ03.3.28 strīṇāṃ grāma.madhye caṇḍālaḥ pakṣa.antare pañca.śiphā dadyāt | 28 |

KAZ03.3.29 paṇikaṃ vā prahāraṃ mokṣayet | 29 | ity atīcāraḥ |

KAZ03.3.30 pratiṣiddhayoḥ strī.puṃsayor anyonya.upakāre kṣudraka.dravyāṇāṃ dvādaśa.paṇo daṇḍaḥ, sthūlaka.dravyāṇāṃ catur.viṃśati.paṇaḥ, hiraṇya.suvarṇayoś catuṣ.pañcāśat.paṇaḥ striyā daṇḍaḥ, puṃsor dvi.guṇaḥ | 30 |

KAZ03.3.31 ta eva-agamyayor ardha.daṇḍāḥ, tathā pratiṣiddha.puruṣa.vyavahāreṣu ca | 31 | iti pratiṣedhaḥ |

KAZ03.3.32ab rāja.dviṣṭa.aticārābhyām ātma.apakramaṇena ca |
KAZ03.3.32cd strī.dhana.ānīta.śulkānām asvāmyaṃ jāyate striyāḥ || 32 ||