109

Chapter 9 (Section 61): Concerning Immovable Property (cont.)

K tr. 252, K2 tr. 219

KAZ03.9.01 jñāti.sāmanta.dhanikāḥ krameṇa bhūmi.parigrahān kretum abhyābhaveyuḥ | 1 |

KAZ03.9.02 tato 'nye bāhyāḥ | 2 |

KAZ03.9.03 sāmanta.catvāriṃśat.kulyeṣu gṛha.pratimukhe veśma śrāvayeyuḥ, sāmanta.grāma.vṛddheṣu kṣetram ārāmaṃ setu.bandhaṃ taṭākam ādhāraṃ vā maryādāsu yathā.setu.bhogaṃ "anena-argheṇa kaḥ kretā" iti | 3 |

KAZ03.9.04 trir āghuṣitam avyāhataṃ kretā kretuṃ labheta | 4 |

KAZ03.9.05 spardhayā vā mūlya.vardhane mūlya.vṛddhiḥ sa-śulkā kośaṃ gacchet | 5 |

KAZ03.9.06 vikraya.pratikroṣṭā śulkaṃ dadyāt | 6 |

KAZ03.9.07 asvāmi.pratikrośe catur.viṃśati.paṇo daṇḍaḥ | 7 |

KAZ03.9.08 sapta.rātrād ūrdhvam anabhisarataḥ pratikruṣṭo vikrīṇīta | 8 |

KAZ03.9.09 pratikruṣṭa.atikrame vāstuni dviśato daṇḍaḥ, anyatra catur.viṃśati.paṇo daṇḍaḥ | 9 | iti vāstu.vikrayaḥ |

KAZ03.9.10 sīma.vivādaṃ grāmayor ubhayoḥ sāmantā pañca.grāmī daśa.grāmī vā setubhiḥ sthāvaraiḥ kṛtrimair vā kuryāt | 10 |

KAZ03.9.11 karṣaka.go.pālaka.vṛddhāḥ pūrva.bhuktikā vā bāhyāḥ setūnām abhijñā bahava eko vā nirdiśya sīma.setūn viparīta.veṣāḥ sīmānaṃ nayeyuḥ | 11 |

KAZ03.9.12 uddiṣṭānāṃ setūnām adarśane sahasraṃ daṇḍaḥ | 12 |

KAZ03.9.13 tad eva nīte sīma.apahāriṇāṃ setuc.chidāṃ ca kuryāt | 13 |

KAZ03.9.14 pranaṣṭa.setu.bhogaṃ vā sīmānaṃ rājā yathā.upakāraṃ vibhajet | 14 | iti sīma.vivādaḥ |

KAZ03.9.15 kṣetra.vivādaṃ sāmanta.grāma.vṛddhāḥ kuryuḥ | 15 |

KAZ03.9.16 teṣāṃ dvaidhī.bhāve yato bahavaḥ śucayo 'numatā vā tato niyaccheyuḥ madhyaṃ vā gṛhṇīyuḥ | 16 |

KAZ03.9.17 tad.ubhaya.parā.uktaṃ vāstu rājā haret, pranaṣṭa.svāmikaṃ ca | 17 |

KAZ03.9.18 yathā.upakāraṃ vā vibhajet | 18 |

KAZ03.9.19 prasahya.ādāne vāstuni steya.daṇḍaḥ | 19 |

KAZ03.9.20 kāraṇa.ādāne prayāsam ājīvaṃ ca parisaṅkhyāya bandhaṃ dadyāt | 20 | iti kṣetra.vivādaḥ |

KAZ03.9.21 maryādā.apaharaṇe pūrvaḥ sāhasa.daṇḍaḥ | 21 |

KAZ03.9.22 maryādā.bhede catur.viṃśati.paṇaḥ | 22 |

KAZ03.9.23 tena tapo.vana.vivīta.mahā.patha.śmaśāna.deva.kula.yajana.puṇya.sthāna.- vivādā vyākhyātāḥ | 23 | 110 iti maryādā.sthāpanam |

KAZ03.9.24 sarva eva vivādāḥ sāmanta.pratyayāḥ | 24 |

KAZ03.9.25 vivīta.sthala.kedāra.ṣaṇḍa.khala.veśma.vāhana.koṣṭhānāṃ pūrvaṃ.pūrvam ābādhaṃ saheta | 25 |

KAZ03.9.26 brahma.soma.araṇya.deva.yajana.puṇya.sthāna.varjāḥ sthala.pradeśāḥ | 26 |

KAZ03.9.27 ādhāra.parivāha.kedāra.upabhogaiḥ para.kṣetra.kṛṣṭa.bīja.hiṃsāyāṃ yathā.upaghātaṃ mūlyaṃ dadyuḥ | 27 |

KAZ03.9.28 kedāra.ārāma.setu.bandhānāṃ paraspara.hiṃsāyāṃ hiṃsā.dvi.guṇo daṇḍaḥ | 28 |

KAZ03.9.29 paścān.niviṣṭam adhara.taṭākaṃ na-upari.taṭākasya kedāram udakena-āplāvayet | 29 |

KAZ03.9.30 upari.niviṣṭaṃ na-adhara.taṭākasya pūra.āsrāvaṃ vārayed, anyatra tri.varṣa.uparata.karmaṇaḥ | 30 |

KAZ03.9.31 tasya-atikrame pūrvaḥ sāhasa.daṇḍaḥ, taṭāka.vāmanaṃ ca | 31 |

KAZ03.9.32 pañca.varṣa.uparata.karmaṇaḥ setu.bandhasya svāmyaṃ lupyeta, anyatra-āpadbhyaḥ | 32 |

KAZ03.9.33 taṭāka.setu.bandhānāṃ nava.pravartane pāñcavarṣikaḥ parihāraḥ, bhagna.utsṛṣṭānāṃ cāturvarṣikaḥ, samupārūḍhānāṃ traivarṣikaḥ, sthalasya dvaivarṣikaḥ | 33 |

KAZ03.9.34 sva.ātma.ādhāne vikraye ca | 34 |

KAZ03.9.35 khāta.prāvṛttim anadī.nibandha.āyatana.taṭāka.kedāra.ārāma.ṣaṇḍa.vāpānāṃ sasya.varṇa.bhāga.uttarikam anyebhyo vā yathā.upakāraṃ dadyuḥ | 35 |

KAZ03.9.36 prakraya.avakraya.adhibhāga.bhoganiṣṛṣṭa.upabhoktāraś ca-eṣāṃ pratikuryuḥ | 36 |

KAZ03.9.37 arpatīkāre hīna.dvi.guṇo daṇḍaḥ | 37 |

KAZ03.9.38ab setubhyo muñcatas toyam avāre ṣaṭ.paṇo damaḥ |
KAZ03.9.38cd vāre vā toyam anyeṣāṃ pramādena-uparundhataḥ || 38 ||