121

KAZ03.15.09 krītvā paṇyam apratigṛhṇato dvādaśa.paṇo daṇḍaḥ, anyatra doṣa.upanipāta.aviṣahyebhyaḥ | 9 |

KAZ03.15.10 samānaś ca-anuśayo vikretur anuśayena | 10 |

KAZ03.15.11 vivāhānāṃ tu trayāṇāṃ pūrveṣāṃ varṇānāṃ pāṇi.grahaṇāt siddham upāvartanaṃ, śūdrāṇāṃ ca prakarmaṇaḥ | 11 |

KAZ03.15.12 vṛtta.pāṇi.grahaṇayor api doṣam aupaśāyikaṃ dṛṣṭvā siddham upāvartanam | 12 |

KAZ03.15.13 na tv eva-abhiprajātayoḥ | 13 |

KAZ03.15.14 kanyā.doṣam aupaśāyikam anākhyāya prayacchataḥ kanyāṃ ṣaṇ.ṇavatir daṇḍaḥ, śulka.strī.dhana.pratidānaṃ ca | 14 |

KAZ03.15.15 varayitur vā vara.doṣam anākhyāya vindato dvi.guṇaḥ, śulka.strī.dhana.nāśaś ca | 15 |

KAZ03.15.16 dvipada.catuṣpadānāṃ tu kuṇṭha.vyādhita.aśucīnām utsāha.svāsthya.śucīnām ākhyāne dvādaśa.paṇo daṇḍaḥ | 16 |

KAZ03.15.17 ā.tri.pakṣād iti catuṣpadānām upāvartanam, ā.saṃvatsarād iti manuṣyāṇām | 17 |

KAZ03.15.18 tāvatā hi kālena śakyaṃ śauca.āśauce jñātum | 18 |

KAZ03.15.19ab dātā pratigrahītā ca syātāṃ na-upahatau yathā |
KAZ03.15.19cd dāne kraye vā-anuśayaṃ tathā kuryuḥ sabhāsadaḥ || 19 ||

Chapter 16 (Section 68; 69; 70): Non-conveyance of Gifts; Sale without Ownership; The Relation of Ownership

K tr. 281, K2 tr. 243

KAZ03.16.01 dattasya-apradānam ṛṇa.ādānena vyākhyātam | 1 |

KAZ03.16.02 dattam avyavahāryam ekatra-anuśaye varteta | 2 |

KAZ03.16.03 sarva.svaṃ putra.dāram ātmānaṃ vā pradāya-anuśayinaḥ prayacchet | 3 |

KAZ03.16.04 dharma.dānam asādhuṣu karmasu ca-aupaghātikeṣu vā, artha.dānam anupakāriṣv apakāriṣu vā, kāma.dānam anarheṣu ca | 4 |

KAZ03.16.05 yathā ca dātā pratigrahītā ca na-upahatau syātāṃ tathā-anuśayaṃ kuśalāḥ kalpayeyuḥ | 5 |