124

KAZ03.17.11 "yaḥ sāhasaṃ "pratipattā" iti kārayati sa dvi.guṇaṃ dadyāt | 11 |

KAZ03.17.12 "yāvadd hiraṇyam upayokṣyate tāvad dāsyāmi" iti sa catur.guṇaṃ daṇḍaṃ dadyāt | 12 |

KAZ03.17.13 yaḥ "etāvadd hiraṇyaṃ dāsyāmi" iti pramāṇam uddiśya kārayati sa yathā.uktaṃ hiraṇyaṃ daṇḍaṃ ca dadyāt" iti bārhaspatyāḥ | 13 |

KAZ03.17.14 sa cet kopaṃ madaṃ mohaṃ vā-apadiśed yathā.uktavad daṇḍam enaṃ kuryād iti kauṭilyaḥ | 14 |

KAZ03.17.15ab daṇḍa.karmasu sarveṣu rūpam aṣṭa.paṇaṃ śatam |
KAZ03.17.15cd śatāt pareṣu vyājīṃ ca vidyāt pañca.paṇaṃ śatam || 15 ||
KAZ03.17.16ab prajānāṃ doṣa.bāhulyād rājñāṃ vā bhāva.doṣataḥ |
KAZ03.17.16cd rūpa.vyājyāv adharmiṣṭhe dharmyā tu prakṛtiḥ smṛtā || 16 ||

Chapter 18 (Section 72): Verbal Injury

K tr. 286, K2 tr. 246

KAZ03.18.01 vāk.pāruṣyam upavādaḥ kutsanam abhibhartsanam iti | 1 |

KAZ03.18.02 śarīra.prakṛti.śruta.vṛtti.jana.padānāṃ śarīra.upavāde kāṇa.khañja.ādibhiḥ satye tri.paṇo daṇḍaḥ, mithyā.upavāde ṣaṭ.paṇo daṇḍaḥ | 2 |

KAZ03.18.03 "śobhana.akṣimantaḥ" iti kāṇa.khañja.ādīnāṃ stuti.nindāyāṃ dvādaśa.paṇo daṇḍaḥ | 3 |

KAZ03.18.04 kuṣṭha.unmāda.klaibya.ādibhiḥ kutsāyāṃ ca satya.mithyā.stuti.nindāsu dvādaśa.paṇa.uttarā daṇḍās tulyeṣu | 4 |

KAZ03.18.05 viśiṣṭeṣu dvi.guṇāḥ, hīneṣv ardha.daṇḍāḥ, para.strīṣu dvi.guṇāḥ, pramāda.mada.moha.ādibhir ardha.daṇḍāḥ | 5 |

KAZ03.18.06 kuṣṭha.unmādayoś cikitsakāḥ sannikṛṣṭā pumāṃsaś ca pramāṇaṃ, klība.bhāve striyo mūtra.pheno 'psu viṣṭhā.nimajjanaṃ ca | 6 |

KAZ03.18.07 prakṛty.upavāde brāhmaṇa.kṣatriya.vaiśya.śūdra.anta.avasāyinām apareṇa pūrvasya tri.paṇa.uttarā daṇḍāḥ, pūrveṇa-aparasya dvi.paṇa.adharāḥ, kubrāhmaṇa.ādibhiś ca kutsāyām | 7 |