125

KAZ03.18.08 tena śruta.upavādo vāg.jīvanānāṃ, kāru.kuśīlavānāṃ vṛtty.upavādaḥ, prājjūṇaka.gāndhāra.ādīnāṃ ca jana.pada.upavādā vyākhyātāḥ | 8 |

KAZ03.18.09 yaḥ paraṃ "evaṃ tvāṃ kariṣyāmi" iti karaṇena-abhibhartsayed, akaraṇe yas tasya karaṇe daṇḍas tato 'rdha.daṇḍaṃ dadyāt | 9 |

KAZ03.18.10 aśaktaḥ kopaṃ madaṃ mohaṃ vā-apadiśed dvādaśa.paṇaṃ daṇḍaṃ dadyāt | 10 |

KAZ03.18.11 jāta.vaira.āśayaḥ śaktaś ca-apakartuṃ yāvaj.jīvika.avasthaṃ dadyāt | 11 |

KAZ03.18.12ab sva.deśa.grāmayoḥ pūrvaṃ madhyamaṃ jāti.saṅghayoḥ |
KAZ03.18.12cd ākrośād deva.caityānām uttamaṃ daṇḍam arhati || 12 ||

Chapter 19 (Section 73): Physical Injury

K tr. 287, K2 tr. 247

KAZ03.19.01 daṇḍa.pāruṣyaṃ sparśanam avagūrṇaṃ prahatam iti | 1 |

KAZ03.19.02 nābher adhaḥ.kāyaṃ hasta.paṅka.bhasma.pāṃsubhir iti spṛśatas tri.paṇo daṇḍaḥ, tair eva-amedhyaiḥ pāda.ṣṭhīvikābhyāṃ ca ṣaṭ.paṇaḥ, chardi.mūtra.purīṣa.ādibhir dvādaśa.paṇaḥ | 2 |

KAZ03.19.03 nābher upari dvi.guṇāḥ, śirasi catur.guṇāḥ sameṣu | 3 |

KAZ03.19.04 viśiṣṭeṣu dvi.guṇāḥ, hīneṣv ardha.daṇḍāḥ, para.strīṣu dvi.guṇāḥ, pramāda.mada.moha.ādibhir ardha.daṇḍāḥ | 4 |

KAZ03.19.05 pāda.vastra.hasta.keśa.avalambaneṣu ṣaṭ.paṇa.uttarā daṇḍāḥ | 5 |

KAZ03.19.06 pīḍana.āveṣṭana.añcana.prakarṣaṇa.adhyāsaneṣu pūrvaḥ sāhasa.daṇḍaḥ | 6 |

KAZ03.19.07 pātayitvā-apakrāmato 'rdha.daṇḍaḥ | 7 |

KAZ03.19.08 śūdro yena-aṅgena brāhmaṇam abhihanyāt tad asyac-chedayet | 8 |

KAZ03.19.09 avagūrṇe niṣkrayaḥ, sparśe 'rdha.daṇḍaḥ | 9 |

KAZ03.19.10 tena caṇḍāla.aśucayo vyākhyātaḥ | 10 |

KAZ03.19.11 hastena-avagūrṇe tri.paṇa.avaro dvādaśa.paṇa.paro daṇḍaḥ, pādena dvi.guṇaḥ, duḥkha.utpādanena dravyeṇa pūrvaḥ sāhasa.daṇḍaḥ, prāṇa.ābādhikena madhyamaḥ | 11 |

KAZ03.19.12 kāṣṭha.loṣṭa.pāṣāṇa.loha.daṇḍa.rajju.dravyāṇām anyatamena duḥkham aśoṇitam utpādayataś caturviṃśati.paṇo daṇḍaḥ, śoṇita.utpādane dvi.guṇaḥ, anyatra duṣṭa.śoṇitāt | 12 |

KAZ03.19.13 mṛta.kalpam aśoṇitaṃ ghnato hasta.pāda.pārañcikaṃ vā kurvataḥ pūrvaḥ sāhasa.daṇḍaḥ, pāṇi.pāda.danta.bhaṅge karṇa.nāsa.ācchedane vraṇa.vidāraṇe cca, anyatra duṣṭa.vraṇebhyaḥ | 13 |

KAZ03.19.14 sakthi.grīva.ābhañjane netra.bhedane