Chapter 19 (Section 73): Physical Injury

K tr. 287, K2 tr. 247

KAZ03.19.01 daṇḍa.pāruṣyaṃ sparśanam avagūrṇaṃ prahatam iti | 1 |

KAZ03.19.02 nābher adhaḥ.kāyaṃ hasta.paṅka.bhasma.pāṃsubhir iti spṛśatas tri.paṇo daṇḍaḥ, tair eva-amedhyaiḥ pāda.ṣṭhīvikābhyāṃ ca ṣaṭ.paṇaḥ, chardi.mūtra.purīṣa.ādibhir dvādaśa.paṇaḥ | 2 |

KAZ03.19.03 nābher upari dvi.guṇāḥ, śirasi catur.guṇāḥ sameṣu | 3 |

KAZ03.19.04 viśiṣṭeṣu dvi.guṇāḥ, hīneṣv ardha.daṇḍāḥ, para.strīṣu dvi.guṇāḥ, pramāda.mada.moha.ādibhir ardha.daṇḍāḥ | 4 |

KAZ03.19.05 pāda.vastra.hasta.keśa.avalambaneṣu ṣaṭ.paṇa.uttarā daṇḍāḥ | 5 |

KAZ03.19.06 pīḍana.āveṣṭana.añcana.prakarṣaṇa.adhyāsaneṣu pūrvaḥ sāhasa.daṇḍaḥ | 6 |

KAZ03.19.07 pātayitvā-apakrāmato 'rdha.daṇḍaḥ | 7 |

KAZ03.19.08 śūdro yena-aṅgena brāhmaṇam abhihanyāt tad asyac-chedayet | 8 |

KAZ03.19.09 avagūrṇe niṣkrayaḥ, sparśe 'rdha.daṇḍaḥ | 9 |

KAZ03.19.10 tena caṇḍāla.aśucayo vyākhyātaḥ | 10 |

KAZ03.19.11 hastena-avagūrṇe tri.paṇa.avaro dvādaśa.paṇa.paro daṇḍaḥ, pādena dvi.guṇaḥ, duḥkha.utpādanena dravyeṇa pūrvaḥ sāhasa.daṇḍaḥ, prāṇa.ābādhikena madhyamaḥ | 11 |

KAZ03.19.12 kāṣṭha.loṣṭa.pāṣāṇa.loha.daṇḍa.rajju.dravyāṇām anyatamena duḥkham aśoṇitam utpādayataś caturviṃśati.paṇo daṇḍaḥ, śoṇita.utpādane dvi.guṇaḥ, anyatra duṣṭa.śoṇitāt | 12 |

KAZ03.19.13 mṛta.kalpam aśoṇitaṃ ghnato hasta.pāda.pārañcikaṃ vā kurvataḥ pūrvaḥ sāhasa.daṇḍaḥ, pāṇi.pāda.danta.bhaṅge karṇa.nāsa.ācchedane vraṇa.vidāraṇe cca, anyatra duṣṭa.vraṇebhyaḥ | 13 |

KAZ03.19.14 sakthi.grīva.ābhañjane netra.bhedane 126 vā vākya.ceṣṭā.bhojana.uparodheṣu ca madhyamaḥ sāhasa.daṇḍaḥ samutthāna.vyayaś ca | 14 |

KAZ03.19.15 vipattau kaṇṭaka.śodhanāya nīyeta | 15 |

KAZ03.19.16 mahā.janasya-ekaṃ ghnataḥ pratyekaṃ dvi.guṇo daṇḍaḥ | 16 |

KAZ03.19.17 "paryuṣitaḥ kalaho 'nupraveśo vā na-abhiyojyaḥ" ity ācāryāḥ | 17 |

KAZ03.19.18 na-asty apakāriṇo mokṣa iti kauṭilyaḥ | 18 |

KAZ03.19.19 "kalahe pūrva.āgato jayati, akṣamamāṇo hi pradhāvati" ity ācāryāḥ | 19 |

KAZ03.19.20 na-iti kauṭilyaḥ | 20 |

KAZ03.19.21 pūrvaṃ paścād vā-abhigatasya sākṣiṇaḥ pramāṇam, asākṣike ghātaḥ kalaha.upaliṅganaṃ vā | 21 |

KAZ03.19.22 ghāta.abhiyogam apratibruvatas tad ahar eva paścāt.kāraḥ | 22 |

KAZ03.19.23 kalahe dravyam apaharato daśa.paṇo daṇḍaḥ, kṣudraka.dravya.hiṃsāyāṃ tac ca tāvac ca daṇḍaḥ, sthūlaka.dravya.hiṃsāyāṃ tac ca dvi.guṇaś ca daṇḍaḥ, vastra.ābharaṇa.hiraṇya.suvarṇa.bhāṇḍa.hiṃsāyāṃ tac ca pūrvaś ca sāhasa.daṇḍaḥ | 23 |

KAZ03.19.24 para.kuḍyam abhighātena kṣobhayatas tri.paṇo daṇḍaḥ, chedana.bhedane ṣaṭ.paṇaḥ, pratīkāraś ca | 24 |

KAZ03.19.25 duḥkha.utpādanaṃ dravyam anya.veśmani prakṣipato dvādaśa.paṇo daṇḍaḥ, prāṇa.ābādhikaṃ pūrvaḥ sāhasa.daṇḍaḥ | 25 |

KAZ03.19.26 kṣudra.paśūnāṃ kāṣṭha.ādibhir duḥkha.utpādane paṇo dvi.guṇo vā daṇḍaḥ, śoṇita.utpādane dvi.guṇaḥ | 26 |

KAZ03.19.27 mahā.paśūnām eteṣv eva sthāneṣv dvi.guṇo daṇḍaḥ samutthāna.vyayaś ca | 27 |

KAZ03.19.28 pura.upavana.vanaspatīnāṃ puṣpa.phalac.chāyāvatāṃ prarohac.chedane ṣaṭ.paṇaḥ, kṣudra.śākhāc.chedane dvādaśa.paṇaḥ, pīna.śākhāc.cchedane catur.viṃśati.paṇaḥ, skandha.vadhe pūrvaḥ sāhasa.daṇḍaḥ, samucchittau madhyamaḥ | 28 |

KAZ03.19.29 puṣpa.phalac.chāyāvad.gulma.latāsv ardha.daṇḍāḥ, puṇya.sthāna.tapo.vana.śmaśāna.drumeṣu ca | 29 |

KAZ03.19.30ab sīma.vṛkṣeṣu caityeṣu drumeṣv ālakṣiteṣu ca |
KAZ03.19.30cd ta eva dvi.guṇā daṇḍāḥ kāryā rāja.vaneṣu ca || 30 ||