127

Chapter 20 (Sections 74; 75): Gambling and Betting; Miscellaneous Offences

K tr. 290, K2 tr. 250

KAZ03.20.01 dyūta.adhyakṣo dyūtam eka.mukhaṃ kārayet | 1 |

KAZ03.20.02 anyatra dīvyato dvādaśa.paṇo daṇḍo gūḍha.ājīvi.jñāpana.artham | 2 |

KAZ03.20.03 "dyūta.abhiyoge jetuḥ pūrvaḥ sāhasa.daṇḍaḥ, parājitasya madhyamaḥ | 3 |

KAZ03.20.04 bāliśa.jātīyo hy eṣa jetu.kāmaḥ parājayaṃ na kṣamate" ity ācāryāḥ | 4 |

KAZ03.20.05 na-ity kauṭilyaḥ | 5 |

KAZ03.20.06 parājitaś ced dvi.guṇa.daṇḍaḥ kriyeta na kaścana rājānam abhisariṣyati | 6 |

KAZ03.20.07 prāyaśo hi kitavāḥ kūṭa.devinaḥ | 7 |

KAZ03.20.08 teṣām adhyakṣāḥ śuddhāḥ kākaṇīr akṣāṃś ca sthāpayeyuḥ | 8 |

KAZ03.20.09 kākaṇy.akṣāṇām anya.upadhāne dvādaśa.paṇo daṇḍaḥ, kūṭa.karmaṇi pūrvaḥ sāhasa.daṇḍo jita.pratyādānam, upadhau steya.daṇḍaś ca | 9 |

KAZ03.20.10 jita.dravyād adhyakṣaḥ pañcakaṃ śatam ādadīta, kākaṇy.akṣa.arālā.śalākā.avakrayam udaka.bhūmi.karma.krayaṃ ca | 10 |

KAZ03.20.11 dravyāṇām ādhānaṃ vikrayaṃ ca kuryāt | 11 |

KAZ03.20.12 akṣa.bhūmi.hasta.doṣāṇāṃ ca-apratiṣedhane dvi.guṇo daṇḍaḥ | 12 |

KAZ03.20.13 tena samāhvayo vyākhyātaḥ, anyatra vidyā.śilpa.samāhvayāt | iti | 13 |

KAZ03.20.14 prakīrṇakaṃ tu - yācitaka.avakrītaka.āhitaka.nikṣepakāṇāṃ yathā.deśa.kālam adāne, yāmac.chāyā.samupaveśa.saṃsthitīnāṃ vā deśa.kāla.atipātane, gulmatara.deyaṃ brāhmaṇaṃ sādhayataḥ, prativeśa.anuveśayor upari nimantraṇe ca dvādaśa.paṇo daṇḍaḥ | 14 |

KAZ03.20.15 sandiṣṭam artham aprayacchato, bhrātṛ.bhāryāṃ hastena laṅghayato, rūpa.ājīvām anya.uparuddhāṃ gacchataḥ, para.vaktavyaṃ paṇyaṃ krīṇānasya, samudraṃ gṛham udbhindataḥ, sāmanta.catvāriṃśat.kulya.ābādhām ācarataś ca-aṣṭa.catvāriṃśat.paṇo daṇḍaḥ | 15 |

KAZ03.20.16 kula.nīvī.grāhakasya-apavyayane, vidhavāṃ chanda.vāsinīṃ prasahya-adhicarataḥ, caṇḍālasya-āryāṃ spṛśataḥ, pratyāsannam āpady anabhidhāvato, niṣkāraṇam abhidhāvanaṃ kurvataḥ, śākya.ājīvaka.ādīn vṛṣala.pravrajitān deva.pitṛ.kāryeṣu bhojayataḥ śatyo daṇḍaḥ | 16 |

KAZ03.20.17 śapatha.vākya.anuyogam aniṣṛṣṭaṃ kurvataḥ, yukta.karma ca-ayuktasya, kṣudra.paśu.vṛṣāṇāṃ puṃstva.upaghātinaḥ, dāsyā garbham auṣadhena pātayataś ca pūrvaḥ sāhasa.daṇḍaḥ | 17 |

128

KAZ03.20.18 pitā.putrayor dampatyor bhrātṛ.bhaginyor mātula.bhagineyayoḥ śiṣya.ācāryayor vā parasparam apatitaṃ tyajataḥ, sārtha.ābhiprayātaṃ grāma.madhye vā tyajataḥ pūrvaḥ sāhasa.daṇḍaḥ, kāntāre madhyamaḥ, tan.nimittaṃ bhreṣayata uttamaḥ, saha.prasthāyiṣv anyeṣv ardha.daṇḍāḥ | 18 |

KAZ03.20.19 puruṣam abandhanīyaṃ badhnato bandhayato bandhaṃ vā mokṣayato, bālam aprāpta.vyavahāraṃ badhnato bandhayato vā sahasraṃ daṇḍaḥ | 19 |

KAZ03.20.20 puruṣa.aparādha.viśeṣeṇa daṇḍa.viśeṣaḥ kāryaḥ | 20 |

KAZ03.20.21 tīrtha.karas tapasvī vyādhitaḥ kṣut.pipāsā.adhva.klāntas tiro.jana.pado daṇḍa.khedī niṣkiñcanaś ca-anugrāhyāḥ | 21 |

KAZ03.20.22 deva.brāhmaṇa.tapasvi.strī.bāla.vṛddha.vyādhitānām anāthānām anabhisaratāṃ dharmasthāḥ kāryāṇi kuryuḥ, na ca deśa.kāla.bhogac.chalena-atihareyuḥ | 22 |

KAZ03.20.23 pūjyā vidyā.buddhi.pauruṣa.abhijana.karma.atiśayataś ca puruṣāḥ | 23 |

KAZ03.20.24ab evaṃ kāryāṇi dharmasthāḥ kuryur acchala.darśinaḥ |
KAZ03.20.24cd samāḥ sarveṣu bhāveṣu viśvāsyā loka.sampriyāḥ || 24 ||