Chapter 4 (Section 79): Guarding against Persons with Secret Income

K tr. 307, K2 tr. 265

KAZ04.4.01 samāhartṛ.praṇidhau jana.pada.rakṣaṇam uktam | 1 |

KAZ04.4.02 tasya kaṇṭaka.śodhanaṃ vakṣyāmaḥ | 2 |

KAZ04.4.03 samāhartā jana.pade siddha.tāpasa.pravrajita.cakra.cara.cāraṇa.kuhaka.pracchandaka.- kārtāntika.naimittika.mauhūrtika.cikitsaka.unmatta.mūka.badhira.- jaḍa.andha.vaidehaka.kāru.śilpi.kuśīlava.veśa.śauṇḍi-135 ka.āpūpika.pākva.māṃsika.audanika.vyañjanān praṇidadhyāt | 3 |

KAZ04.4.04 te grāmāṇām adhyakṣāṇāṃ ca śauca.āśaucaṃ vidyuḥ | 4 |

KAZ04.4.05 yaṃ ca-atra gūḍha.ājīvinaṃ śaṅketa taṃ sattriṇā-apasarpayet | 5 |

KAZ04.4.06 dharmasthaṃ viśvāsa.upagataṃ sattrī brūyāt - "asau me bandhur abhiyuktaḥ, tasya-ayam anarthaḥ pratikriyatām, ayaṃ ca-arthaḥ pratigṛhyatām" iti | 6 |

KAZ04.4.07 sa cet tathā kuryād upadā.grāhaka iti pravāsyeta | 7 |

KAZ04.4.08 tena pradeṣṭāro vyākhyātāḥ | 8 |

KAZ04.4.09 grāma.kūṭam adhyakṣaṃ vā sattrī brūyāt - "asau jālmaḥ prabhūta.dravyaḥ, tasya-ayam anarthaḥ, tena-enam āhārayasva" iti | 9 |

KAZ04.4.10 sa cet tathā kuryād utkocaka iti pravāsyeta | 10 |

KAZ04.4.11 kṛtaka.abhiyukto vā kūṭa.sākṣiṇo 'bhijñāta.anartha.vaipulyena-ārabheta | 11 |

KAZ04.4.12 te cet tathā kuryuḥ kūṭa.sākṣiṇa iti pravāsyeran | 12 |

KAZ04.4.13 tena kūṭa.śrāvaṇa.kārakā vyākhyātāḥ | 13 |

KAZ04.4.14 yaṃ vā mantra.yoga.mūla.karmabhiḥ śmāśānikair vā saṃvadana.karakaṃ manyeta taṃ sattrī brūyāt - "amuṣya bhāryāṃ snuṣāṃ duhitaraṃ vā kāmaye, sā māṃ pratikāmayatām, ayaṃ ca-arthaḥ pratigṛhyatām" iti | 14 |

KAZ04.4.15 sa cet tathā kuryāt saṃvadana.kāraka iti pravāsyeta | 15 |

KAZ04.4.16 tena kṛtya.abhicāra.śīlau vyākhyātau | 16 |

KAZ04.4.17 yaṃ vā rasasya kartāraṃ kretāraṃ vikretāraṃ bhaiṣajya.āhāra.vyavahāriṇaṃ vā rasadaṃ manyeta taṃ sattrī brūyāt - "asau me śatruḥ, tasya-upaghātaḥ kriyatām, ayaṃ ca-arthaḥ pratigṛhyatām" iti | 17 |

KAZ04.4.18 sa cet tathā kuryād rasada iti pravāsyeta | 18 |

KAZ04.4.19 tena madana.yoga.vyavahārī vyākhyātaḥ | 19 |

KAZ04.4.20 yaṃ vā nānā.loha.kṣārāṇām aṅgāra.bhasma.asandaṃśa.muṣṭika.adhikaraṇī.bimba.ṭaṅka.mūṣāṇām abhīkṣṇa.kretāraṃ maṣī.bhasma.dhūma.digdha.hasta.vastra.liṅgaṃ karmāra.upakaraṇa.saṃsargaṃ kūṭa.rūpa.kārakaṃ manyeta taṃ sattrī śiṣyatvena saṃvyavahāreṇa ca-anupraviśya prajñāpayet | 20 |

KAZ04.4.21 prajñātaḥ kūṭa.rūpa.kāraka iti pravāsyeta | 21 |

KAZ04.4.22 tena rāgasya-apahartā kūṭa.suvarṇa.vyavahārī ca vyākhyātaḥ | 22 |

KAZ04.4.23ab ārabdhāras tu hiṃsāyāṃ gūḍha.ājīvās trayodaśa |
KAZ04.4.23cd pravāsyā niṣkraya.arthaṃ vā dadyur doṣa.viśeṣataḥ || 23 ||