अध्यायः 260

कदाचन काम्यकवचवासिनः पाण्डवानुपागतेन व्यासेन युधिष्ठिरंप्रति दानप्रशंसनम् ॥ 1 ॥

वैशंपायन उवाच ।
वने निवसतां तेषां पाण्डवानां महात्मनाम् ।
वर्षाण्येकादशातीयुः कृच्छ्रेण भरतर्षभ ॥
फलमूलाशनास्ते हि सुखार्हा दुःखमुत्तमम् ।
प्राप्तकालमनुध्यान्तः सेहिरे वरपूरुषाः ॥
युधिष्ठिरस्तु राजर्षिरात्मकर्मापराधजम् ।
चिन्तयन्स महाबाहुर्भ्रातॄणां दुःखमुत्तमम् ॥
न सुष्वाप सुखं राजा हृदि शल्यैरिवार्पितैः ।
दौरात्म्यमनुपश्यंस्तत्काले द्यूतोद्भवस्य हि ॥
संस्मरन्परुषा वाचः सूतपुत्रस्य पाण्डवः ।
निःश्वासपरमो दीनो दध्रे कोपविषं महत् ॥
अर्जुनोयमजौ चोभौ द्रौपदी च यशस्विनी ।
स च भीमो महातेजाः सर्वेषामुत्तमो बले ॥
`चिरस्य जातं धर्मज्ञं सासूयमिव ते तदा' ।
युधिष्ठिरमुदीक्षन्तः सेहुर्दुखमनुत्तमम् ॥
अवशिष्टं त्वल्पकालं मन्वानाः पुरुषर्षभाः ।
वपुरन्यदिवाकार्पुरुत्साहामर्षचेष्टितैः ॥
कस्यचित्त्वथ कालस्य व्यासः सत्यवतीसुतः ।
आजगाम महायोगी पाण्डवानवलोककः ॥
तमागतमभिप्रेक्ष्यकुन्तीपुत्रो युधिष्ठिरः ।
प्रत्युद्गम्य महात्मानं प्रत्यगृह्णाद्यथाविधि ॥
तमासीनमुपासीनः शुश्रूषुर्नियतेन्द्रियः ।
तोषयामास शौचेन व्यासं पाण्डवनन्दनः ॥
तानवेक्ष्यकृशान्पौत्रान्वने वन्येन जीवतः ।
महर्षिरनुकम्पार्थमब्रवीद्बाष्पगद्गदम् ॥
युधिष्ठिर महाबाहो शृणु धर्मभृतांवर । नातप्ततपसो लोके प्राप्नुवन्ति महत्सुखम् ।
सुखदुःखे हि पुरुषः पर्यायेणोपसेवते ॥
नात्यन्तमसुखं कश्चित्प्राप्नोति पुरुषर्षभ ।
प्रज्ञावांस्त्वेव पुरुषः संयुक्तः परया धिया ॥
उदयास्तमयज्ञो हि न हृष्यति न शोचति ।
सुखमापतितं विन्दन्दुःखमापतितं सहन् ॥
कालप्राप्तमुपासीत सस्यानामिव कर्षकः ।
तपसो हि परं नास्ति तपसा विन्दते महत् ॥
नासाध्यं तपसः किंचिदिति बुध्यस् भारत ।
सत्यमार्जवमक्रोधः संविभागो दमः शमः ॥
अनसूयाऽविहिंसा च शौचमिन्द्रियसंयमः ।
साधनानि महाराज नराणां पुण्यकर्मणाम् ॥
अधर्मरुचयो मूढास्तिर्यग्गतिपरायणाः ।
कृच्छ्रां योनिमनुप्राप्ता न सुखं विन्दते अनाः ॥
इह यत्क्रियते कर्म तत्परत्रोपभुज्यते । `मूलसिक्तस्य वृक्षस्य फलं शाखासु दृश्यते' ।
तस्माच्छरीरं युञ्जीत तपसा नियमेन च ॥
यथाशक्ति प्रयच्छेत संपूज्याभिप्रणम्य च ।
काले प्राप्ते च हृष्टात्मा राजन्विगतमत्सरः ॥
सत्यवादी लभेतायुरनायासमथार्जवम् ।
अक्रोधनोऽनसूयश्च निर्वृतिं लभते पराम् ॥
दान्तः शमपरः शश्वत्परिक्लेशं न विन्दति ।
न च तप्यति दान्तात्मा दृष्ट्वा परगतां श्रियम् ॥
संविभक्ता च दाता च भोगवान्सुखवान्नरः ।
भवत्यहिंसकश्चैव परमारोग्यमश्नुते ॥
मान्यं मानयिता जन्म कुले महति विन्दति । `विन्दते सुखमत्यर्थमिह लोके परत्र च' ।
व्यसनैर्न तुसंयोगं प्राप्नोति विजितेन्द्रियः ॥
शुभानुशयबुद्धिर्हि संयुक्तः कालधर्मणा ।
प्रादुर्भवति तद्योगात्कल्याणमतिरेव सः ॥
युधिष्ठिर उवाच ।
भगवन्दानधर्माणआं तपसो वा महामुने ।
किंस्विद्बहुगुणं प्रेत्य किं वा दुष्करमुच्यते ॥
व्यास उवाच ।
दानान्न दुष्करं तात पृथिव्यामस्ति किंचन ।
अर्थे च महती तृष्णा स च दुःखेन लभ्यते ॥
`राजन्प्रत्यक्षमेवैतद्दृश्यते लोकसाक्षिकम्' । परित्यज्य प्रियान्प्राणान्प्रविशन्ति रणाजिरम् ।
तथैव प्रतिपद्यन्ते समुद्रमटवीं तथा ॥
कृषिगोरक्ष्यमित्येके प्रतिपद्यन्ति मानवाः ।
पुरुषाः प्रेष्यतामेके निर्गच्छन्ति धनार्थिनः ॥
तस्माद्दुःखार्जितस्यैव परित्यागः सुदुष्करः ।
सुदुष्करतरं दानं तस्माद्दानं मतं मम ॥
विसेषस्त्वत्र विज्ञेयो न्यायेनोपार्जितं धनम् ।
पात्रे काले च देशे च प्रयतः प्रतिपादयेत् ॥
अन्यायात्समुपात्तेन दानधर्मौ धनन यः ।
कुरुते न स कर्तारं त्रायते महतो भयात् ॥
पात्रे दानं स्वल्पमपि काले दत्तं युधिष्ठिर ।
मनसा हि विशुद्धेन प्रेत्यानन्तफलं स्मृतम् ॥
`श्रद्धा धर्मानुगा देवी पावनी विश्वधारिणी ।' सवित्री प्रसवित्री च संसारार्णवतारिणी ॥
श्रद्धया धार्यते धर्मो महद्भिर्नार्थदर्शिभिः ।
सधना अपिराजानो निःश्रद्धा नरकं गताः ॥
निष्किंचनाश्च मुनयः श्रद्धावन्तो दिवं गताः । देशे काले च पात्रे च मुद्गलः श्रद्धयाऽन्वितः ।
व्रीहिद्रोणं प्रदायाथ परं पदमवाप्तवान्' ॥
अत्राप्युदाहरन्तीमतिहासं पुरातनम् । व्रीहिद्रोणपरित्यागाद्यत्फलं प्राप मुद्गलः ॥

इति श्रीमन्महाभारते अरण्यपर्वणि व्रीहिद्रौणिकपर्वणि षष्ट्यधिकद्विशततमोऽध्यायः ॥ 260 ॥

3-260-2 ध्यान्तः ध्यायन्तः ॥ 3-260-4 द्यूतोद्भवस् द्यूतहेतोः शकुन्यादेः ॥ 3-260-9 अवलोककोऽवलोकितुकामः ॥ 3-260-14 नह्यनन्तं सुखं कश्चित् इति झ. पाठः ॥ 3-260-16 तपसा ज्ञानेन । महद्ब्रह्म ॥ 3-260-21 काले दानकाले ॥ 3-260-22 अनायासं क्लेशपरिहारम् । निर्वृत्तिं सुखम् । परां मोक्षाख्याम् ॥ 3-260-24 संविभक्ता अन्नादेर्विभागकर्ता । दाता धनादेः ॥ 3-260-26 शुभमेवानुशेते शुभपक्षपातिनी बुद्धिर्यस्य । कालधर्मेण मरणेन ॥ 3-260-27 दानजानां धर्माणाम् । तपसः कायक्लेशकृतस्य कृच्छादेः । एत रयोर्मध्ये प्रेत्य मृत्वा किं बहुगुणं किं परलोके श्रेष्ठमित्यर्थः ॥ 3-260-31 दुःखार्जितस्य धनस्येति शेषः । मतं श्रेष्ठत्वेन ॥ 3-260-38 द्रोणो मानविशेषस्तन्मिता व्रीहयस्तेषां दानात् ॥