5.2. Forbidden Food

O edn 558-562, O tr. 138-139
5.04a anabhyāsena vedānām ācārasya ca varjanāt |
5.04c ālasyād annadoṣāc ca mṛtyur viprāñ jighāṃsati || 4 || 147
5.05a laśunaṃ gṛñjanaṃ ca-eva palāṇḍuṃ kavakāni ca |
5.05c abhakṣyāṇi dvijātīnām amedhya.prabhavāni ca || 5 ||
5.06a lohitān vṛkṣaniryāsān vṛścana.prabhavāṃs tathā | 148
5.06c śeluṃ gavyaṃ ca peyūṣaṃ prayatnena vivarjayet || 6 || 149
5.07a vṛthā kṛsara.saṃyāvaṃ pāyasa.apūpam eva ca |
5.07c an.upākṛtamāṃsāni devānnāni havīṃṣi ca || 7 ||
J 98
5.08a a.nirdaśāyā goḥ kṣīram auṣṭram aikaśaphaṃ tathā |
5.08c āvikaṃ sandhinīkṣīraṃ vi.vatsāyāś ca goḥ payaḥ || 8 || 150
5.09a āraṇyānāṃ ca sarveṣāṃ mṛgāṇāṃ māhiṣaṃ vinā |
5.09c strīkṣīraṃ ca-eva varjyāni sarvaśuktāni ca-eva hi || 9 ||
5.10a dadhi bhakṣyaṃ ca śukteṣu sarvaṃ ca dadhi.sambhavam | 151
5.10c yāni ca-eva-abhiṣūyante puṣpa.mūla.phalaiḥ śubhaiḥ || 10 ||
5.11a kravyādāñ śakunān sarvān-tathā grāmanivāsinaḥ | 152
5.11c a.nirdiṣṭāṃś ca-ekaśaphāṃṣ ṭiṭṭibhaṃ ca vivarjayet || 11 ||
5.12a kalaviṅkaṃ plavaṃ haṃsaṃ cakrāhvaṃ grāmakukkuṭam |
5.12c sārasaṃ rajjuvālaṃ ca dātyūhaṃ śuka.sārike || 12 || 153
5.13a pratudāñ jālapādāṃś ca koyaṣṭi.nakhaviṣkirān | 154
5.13c nimajjataś ca matsyādān saunaṃ vallūram eva ca || 13 ||
5.14a bakaṃ ca-eva balākāṃ ca kākolaṃ khañjarīṭakam |
5.14c matsyādān viḍvarāhāṃś ca matsyān eva ca sarvaśaḥ || 14 ||
5.15a yo yasya māṃsam aśnāti sa tanmāṃsāda ucyate |
5.15c matsyādaḥ sarvamāṃsādas tasmān matsyān vivarjayet || 15 ||
5.16a pāṭhīna.rohitāv ādyau niyuktau havya.kavyayoḥ |
5.16c rājīvān siṃhatuṇḍāś ca sa.śalkāś ca-eva sarvaśaḥ || 16 || 155
5.17a na bhakṣayed ekacarān ajñātāṃś ca mṛga.dvijān |
5.17c bhakṣyeṣv api samuddiṣṭān sarvān pañcanakhāṃs tathā || 17 ||
J 99
5.18a śvāvidhaṃ śalyakaṃ godhāṃ khaḍga.kūrma.śaśāṃs tathā |
5.18c bhakṣyān pañcanakheṣv āhur anuṣṭrāṃś ca-ekatodatah || 18 ||
5.19a chatrākaṃ viḍvarāhaṃ ca laśunaṃ grāmakukkuṭam |
5.19c palāṇḍuṃ gṛñjanaṃ ca-eva matyā jagdhvā pated dvijaḥ || 19 ||
5.20a a.matyā-etāni ṣaḍ jagdhvā kṛcchraṃ sāntapanaṃ caret |
5.20c yaticāndrāyāṇaṃ vā-api śeṣeṣu-upavased ahaḥ || 20 ||
5.21a saṃvatsarasya-ekam api caret kṛcchraṃ dvijottamaḥ |
5.21c a.jñātabhuktaśuddhi.arthaṃ jñātasya tu viṣeśataḥ || 21 ||
5.22a yajñārthaṃ brāhmaṇair vadhyāḥ praśastā mṛga.pakṣiṇaḥ |
5.22c bhṛtyānāṃ ca-eva vṛtti.artham agastyo hy ācarat purā || 22 ||
5.23a babhūvur hi puroḍāśā bhakṣyāṇāṃ mṛga.pakṣiṇām |
5.23c purāṇeṣv api yajñeṣu brahma.kṣatrasaveṣu ca || 23 || 156
5.24a yat kiṃ cit snehasaṃyuktaṃ bhakṣyaṃ bhojyam a.garhitam |
5.24c tat paryuṣitam apy ādyaṃ haviḥśeṣaṃ ca yad bhavet || 24 ||
5.25a cirasthitam api tv ādyam a.snehāktaṃ dvijātibhiḥ |
5.25c yava.godhūmajaṃ sarvaṃ payasaś ca-eva vikriyā || 25 ||
5.26a etad uktaṃ dvijātīnāṃ bhakṣya.abhakṣyam a.śeṣataḥ |
5.26c māṃsasya-ataḥ pravakṣyāmi vidhiṃ bhakṣaṇavarjane || 26 ||
  1. 5.04cv/ M:
    viprān
  2. 5.06av/ M:
    vraścana.prabhavāṃs
  3. 5.06cv/ M:
    pīyūṣaṃ
  4. 5.08cv/ M:
    sandhinīkṣīraṃ
  5. 5.10av/ M:
    dadhi.sambhavam
  6. 5.11av/ M:
    kravyādaḥ śakunīn
  7. 5.12cv/ M:
    rajjudālaṃ
  8. 5.13av/ M:
    pratudān
  9. 5.16cv/ M:
    rājīvāḥ
  10. 5.23cv/ M:
    purāṇeṣv ṛṣiyajñeṣu