J 99
5.18a śvāvidhaṃ śalyakaṃ godhāṃ khaḍga.kūrma.śaśāṃs tathā |
5.18c bhakṣyān pañcanakheṣv āhur anuṣṭrāṃś ca-ekatodatah || 18 ||
5.19a chatrākaṃ viḍvarāhaṃ ca laśunaṃ grāmakukkuṭam |
5.19c palāṇḍuṃ gṛñjanaṃ ca-eva matyā jagdhvā pated dvijaḥ || 19 ||
5.20a a.matyā-etāni ṣaḍ jagdhvā kṛcchraṃ sāntapanaṃ caret |
5.20c yaticāndrāyāṇaṃ vā-api śeṣeṣu-upavased ahaḥ || 20 ||
5.21a saṃvatsarasya-ekam api caret kṛcchraṃ dvijottamaḥ |
5.21c a.jñātabhuktaśuddhi.arthaṃ jñātasya tu viṣeśataḥ || 21 ||
5.22a yajñārthaṃ brāhmaṇair vadhyāḥ praśastā mṛga.pakṣiṇaḥ |
5.22c bhṛtyānāṃ ca-eva vṛtti.artham agastyo hy ācarat purā || 22 ||
5.23a babhūvur hi puroḍāśā bhakṣyāṇāṃ mṛga.pakṣiṇām |
5.23c purāṇeṣv api yajñeṣu brahma.kṣatrasaveṣu ca || 23 || 156
5.24a yat kiṃ cit snehasaṃyuktaṃ bhakṣyaṃ bhojyam a.garhitam |
5.24c tat paryuṣitam apy ādyaṃ haviḥśeṣaṃ ca yad bhavet || 24 ||
5.25a cirasthitam api tv ādyam a.snehāktaṃ dvijātibhiḥ |
5.25c yava.godhūmajaṃ sarvaṃ payasaś ca-eva vikriyā || 25 ||
5.26a etad uktaṃ dvijātīnāṃ bhakṣya.abhakṣyam a.śeṣataḥ |
5.26c māṃsasya-ataḥ pravakṣyāmi vidhiṃ bhakṣaṇavarjane || 26 ||

5.3. Eating Meat

O edn 562-568, O tr. 139-141
5.27a prokṣitaṃ bhakṣayen māṃsaṃ brāhmaṇānāṃ ca kāmyayā |
5.27c yathāvidhi niyuktas tu prāṇānām eva ca-atyaye || 27 ||
  1. 5.23cv/ M:
    purāṇeṣv ṛṣiyajñeṣu