5.4.2. Death of a Person Belonging to a Different Ancestry

O edn 577-578, O tr. 143
5.101a[100Ma] asapiṇḍaṃ dvijaṃ pretaṃ vipro nirhṛtya bandhuvat |
5.101c[100Mc] viśudhyati trirātreṇa mātur āptāṃś ca bāndhavān || 101 ||
5.102a[101Ma] yady annam atti teṣāṃ tu daśāhena-eva śudhyati |
5.102c[101Mc] an.adann annam ahnā-eva na cet tasmin gṛhe vaset || 102 ||
5.103a[102Ma] anugamya-icchayā pretaṃ jñātim ajñātim eva ca | 167
5.103c[102Mc] snātvā sa.cailaḥ spṛṣṭvā-agniṃ ghṛtaṃ prāśya viśudhyati || 103 || 168
5.104a[103Ma] na vipraṃ sveṣu tiṣṭhatsu mṛtaṃ śūdreṇa nāyayet |
5.104c[103Mc] a.svargyā hy āhutiḥ sā syāt-śūdrasaṃsparśadūṣitā || 104 ||
  1. 5.103a[102Ma]v/ M:
    ajñātim eva vā
  2. 5.103c[102Mc]v/ M:
    sa.cailaṃ, viśuddhyati