5.4.1.1. Death in a Distant Region

O edn 572-573, O tr. 142
5.74a[73Ma] sannidhāv eṣa vai kalpaḥ śāva.āśaucasya kīrtitaḥ |
5.74c[73Mc] a.sannidhāv ayaṃ jñeyo vidhiḥ sambandhi.bāndhavaiḥ || 74 ||
5.75a[74Ma] vigataṃ tu videśasthaṃ śṛṇuyād yo hy a.nirdaśam |
5.75c[74Mc] yat-śeṣaṃ daśarātrasya tāvad eva-aśucir bhavet || 75 ||
5.76a[75Ma] atikrānte daśāhe ca trirātram aśucir bhavet |
5.76c[75Mc] saṃvatsare vyatīte tu spṛṣṭvā-eva-āpo viśudhyati || 76 ||
5.77a[76Ma] nirdaśaṃ jñātimaraṇaṃ śrutvā putrasya janma ca |
5.77c[76Mc] sa.vāsā jalam āplutya śuddho bhavati mānavaḥ || 77 ||
J 105
5.78a[77Ma] bāle deśāntarasthe ca pṛthak.piṇḍe ca saṃsthite |
5.78c[77Mc] sa.vāsā jalam āplutya sadya eva viśudhyati || 78 ||