6.1.2.2. Food

O edn 596-598, O tr. 149-149
6.12a devatābhyas tu tadd hutvā vanyaṃ medhyataraṃ haviḥ |
6.12c śeṣam ātmani yuñjīta lavaṇaṃ ca svayaṃ kṛtam || 12 ||
6.13a sthalaja.audakaśākāni puṣpa.mūla.phalāni ca |
6.13c medhyavṛkṣa.udbhavāny adyāt snehāṃś ca phala.sambhavān || 13 ||
6.14a varjayen madhu māṃsaṃ ca bhaumāni kavakāni ca |
6.14c bhūstṛṇaṃ śigrukaṃ ca-eva śleśmātaka.phalāni ca || 14 ||
6.15a tyajed āśvayuje māsi muni.annaṃ pūrvasañcitam |
6.15c jīrṇāni ca-eva vāsāṃsi śāka.mūla.phalāni ca || 15 ||
6.16a na phālakṛṣṭam aśnīyād utsṛṣṭam api kena cit |
6.16c na grāmajātāny ārto 'pi mūlāṇi ca phalāni ca || 16 || 189
J 117
6.17a agnipakva.aśano vā syāt kālapakvabhuj-eva vā |
6.17c aśma.kuṭṭo bhaved vā-api danta.ulūkhaliko 'pi vā || 17 ||
6.18a sadyaḥ prakṣālako vā syān māsa.sañcayiko 'pi vā |
6.18c ṣaṇmāsa.nicayo vā syāt samā.nicaya eva vā || 18 ||
6.19a naktaṃ ca-annaṃ samaśnīyād divā vā-āhṛtya śaktitaḥ |
6.19c caturthakāliko vā syāt syād vā-apy aṣṭama.kālikaḥ || 19 ||
6.20a cāndrāyaṇavidhānair vā śukla.kṛṣṇe ca vartayet |
6.20c pakṣāntayor vā-apy aśnīyād yavāgūṃ kvathitāṃ sakṛt || 20 ||
6.21a puṣpa.mūla.phalair vā-api kevalair vartayet sadā |
6.21c kālapakvaiḥ svayaṃ śīrṇair vaikhānasamate sthitaḥ || 21 ||
  1. 6.16cv/ M:
    puṣpāni ca phalāni ca